Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 5:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 apara.m si.mhaasanasya catur.naa.m praa.ninaa.m praaciinavargasya ca madhya eko me.sa"saavako mayaa d.r.s.ta.h sa chedita iva tasya sapta"s.r"ngaa.ni saptalocanaani ca santi taani k.rtsnaa.m p.rthivii.m pre.sitaa ii"svarasya saptaatmaana.h|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

6 अपरं सिंहासनस्य चतुर्णां प्राणिनां प्राचीनवर्गस्य च मध्य एको मेषशावको मया दृष्टः स छेदित इव तस्य सप्तशृङ्गाणि सप्तलोचनानि च सन्ति तानि कृत्स्नां पृथिवीं प्रेषिता ईश्वरस्य सप्तात्मानः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 অপৰং সিংহাসনস্য চতুৰ্ণাং প্ৰাণিনাং প্ৰাচীনৱৰ্গস্য চ মধ্য একো মেষশাৱকো মযা দৃষ্টঃ স ছেদিত ইৱ তস্য সপ্তশৃঙ্গাণি সপ্তলোচনানি চ সন্তি তানি কৃৎস্নাং পৃথিৱীং প্ৰেষিতা ঈশ্ৱৰস্য সপ্তাত্মানঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 অপরং সিংহাসনস্য চতুর্ণাং প্রাণিনাং প্রাচীনৱর্গস্য চ মধ্য একো মেষশাৱকো মযা দৃষ্টঃ স ছেদিত ইৱ তস্য সপ্তশৃঙ্গাণি সপ্তলোচনানি চ সন্তি তানি কৃৎস্নাং পৃথিৱীং প্রেষিতা ঈশ্ৱরস্য সপ্তাত্মানঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 အပရံ သိံဟာသနသျ စတုရ္ဏာံ ပြာဏိနာံ ပြာစီနဝရ္ဂသျ စ မဓျ ဧကော မေၐၑာဝကော မယာ ဒၖၐ္ဋး သ ဆေဒိတ ဣဝ တသျ သပ္တၑၖင်္ဂါဏိ သပ္တလောစနာနိ စ သန္တိ တာနိ ကၖတ္သ္နာံ ပၖထိဝီံ ပြေၐိတာ ဤၑွရသျ သပ္တာတ္မာနး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 aparaM siMhAsanasya caturNAM prANinAM prAcInavargasya ca madhya EkO mESazAvakO mayA dRSTaH sa chEdita iva tasya saptazRggANi saptalOcanAni ca santi tAni kRtsnAM pRthivIM prESitA Izvarasya saptAtmAnaH|

Ver Capítulo Copiar




प्रकाशितवाक्य 5:6
35 Referencias Cruzadas  

vipak.sajanahastebhyo yathaa mocyaamahe vaya.m| yaavajjiiva nca dharmme.na saaralyena ca nirbhayaa.h|


pare.ahani yohan svanika.tamaagacchanta.m yi"su.m vilokya praavocat jagata.h paapamocakam ii"svarasya me.sa"saavaka.m pa"syata|


yi"su.m gacchanta.m vilokya gaditavaan, ii"svarasya me.sa"saavaka.m pa"syata.m|


sa "saastrasyetadvaakya.m pa.thitavaan yathaa, samaaniiyata ghaataaya sa yathaa me.sa"saavaka.h| lomacchedakasaak.saacca me.sa"sca niiravo yathaa| aabadhya vadana.m sviiya.m tathaa sa samati.s.thata|


yohan aa"siyaade"sasthaa.h sapta samitii.h prati patra.m likhati| yo varttamaano bhuuto bhavi.sya.m"sca ye ca saptaatmaanastasya si.mhaasanasya sammukheे ti.s.thanti


me.savatsasya raktena svasaak.syavacanena ca| te tu nirjitavantasta.m na ca sneham akurvvata| praa.no.svapi svakiiye.su mara.nasyaiva sa"nka.te|


tato jagata.h s.r.s.tikaalaat cheditasya me.savatsasya jiivanapustake yaavataa.m naamaani likhitaani na vidyante te p.rthiviinivaasina.h sarvve ta.m pa"su.m pra.na.msyanti|


tata.h para.m niriik.samaa.nena mayaa me.sa"saavako d.r.s.ta.h sa siyonaparvvatasyoparyyati.s.that, apara.m ye.saa.m bhaale.su tasya naama tatpitu"sca naama likhitamaaste taad.r"saa"scatu"scatvaari.m"satsahasraadhikaa lak.salokaastena saarddham aasan|


te me.sa"saavakena saarddha.m yotsyanti, kintu me.sa"saavakastaan je.syati yata.h sa prabhuunaa.m prabhuu raaj naa.m raajaa caasti tasya sa"ngino .apyaahuutaa abhirucitaa vi"svaasyaa"sca|


tasyaa antara ekamapi mandira.m mayaa na d.r.s.ta.m sata.h sarvva"saktimaan prabhu.h parame"svaro me.sa"saavaka"sca svaya.m tasya mandira.m|


tasyai nagaryyai diiptidaanaartha.m suuryyaacandramaso.h prayojana.m naasti yata ii"svarasya prataapastaa.m diipayati me.sa"saavaka"sca tasyaa jyotirasti|


anantara.m sa spha.tikavat nirmmalam am.rtatoyasya sroto maam a_ur"sayat tad ii"svarasya me.sa"saavakasya ca si.mhaasanaat nirgacchati|


apara.m kimapi "saapagrasta.m puna rna bhavi.syati tasyaa madhya ii"svarasya me.sa"saavakasya ca si.mhaasana.m sthaasyati tasya daasaa"sca ta.m sevi.syante|


te.saa.m catur.naam ekaikasya praa.nina.h .sa.t pak.saa.h santi te ca sarvvaa"nge.svabhyantare ca bahucak.survi"si.s.taa.h, te divaani"sa.m na vi"sraamya gadanti pavitra.h pavitra.h pavitra.h sarvva"saktimaan varttamaano bhuuto bhavi.sya.m"sca prabhu.h parame"svara.h|


apara.m niriik.samaa.nena mayaa si.mhaasanasya praa.nicatu.s.tayasya praaciinavargasya ca parito bahuunaa.m duutaanaa.m rava.h "sruta.h, te.saa.m sa.mkhyaa ayutaayutaani sahasrasahastraa.ni ca|


tairuccairidam ukta.m, paraakrama.m dhana.m j naana.m "sakti.m gauravamaadara.m| pra"sa.msaa ncaarhati praaptu.m chedito me.sa"saavaka.h||


apara.m svargamarttyapaataalasaagare.su yaani vidyante te.saa.m sarvve.saa.m s.r.s.tavastuunaa.m vaagiya.m mayaa "srutaa, pra"sa.msaa.m gaurava.m "sauryyam aadhipatya.m sanaatana.m| si.mhasanopavi.s.ta"sca me.savatsa"sca gacchataa.m|


apara.m te catvaara.h praa.nina.h kathitavantastathaastu, tata"scaturvi.m"satipraaciinaa api pra.nipatya tam anantakaalajiivina.m praa.naman|


te ca giriin "sailaa.m"sca vadanti yuuyam asmadupari patitvaa si.mhaasanopavi.s.tajanasya d.r.s.tito me.sa"saavakasya kopaaccaasmaan gopaayata;


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos