प्रकाशितवाक्य 5:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script3 kintu svargamarttyapaataale.su tat patra.m vivariitu.m niriik.situ nca kasyaapi saamarthya.m naabhavat| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari3 किन्तु स्वर्गमर्त्त्यपातालेषु तत् पत्रं विवरीतुं निरीक्षितुञ्च कस्यापि सामर्थ्यं नाभवत्। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script3 কিন্তু স্ৱৰ্গমৰ্ত্ত্যপাতালেষু তৎ পত্ৰং ৱিৱৰীতুং নিৰীক্ষিতুঞ্চ কস্যাপি সামৰ্থ্যং নাভৱৎ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script3 কিন্তু স্ৱর্গমর্ত্ত্যপাতালেষু তৎ পত্রং ৱিৱরীতুং নিরীক্ষিতুঞ্চ কস্যাপি সামর্থ্যং নাভৱৎ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script3 ကိန္တု သွရ္ဂမရ္တ္တျပါတာလေၐု တတ် ပတြံ ဝိဝရီတုံ နိရီက္ၐိတုဉ္စ ကသျာပိ သာမရ္ထျံ နာဘဝတ်၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script3 kintu svargamarttyapAtAlESu tat patraM vivarItuM nirIkSitunjca kasyApi sAmarthyaM nAbhavat| Ver Capítulo |