Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 5:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

13 apara.m svargamarttyapaataalasaagare.su yaani vidyante te.saa.m sarvve.saa.m s.r.s.tavastuunaa.m vaagiya.m mayaa "srutaa, pra"sa.msaa.m gaurava.m "sauryyam aadhipatya.m sanaatana.m| si.mhasanopavi.s.ta"sca me.savatsa"sca gacchataa.m|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

13 अपरं स्वर्गमर्त्त्यपातालसागरेषु यानि विद्यन्ते तेषां सर्व्वेषां सृष्टवस्तूनां वागियं मया श्रुता, प्रशंसां गौरवं शौर्य्यम् आधिपत्यं सनातनं। सिंहसनोपविष्टश्च मेषवत्सश्च गच्छतां।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 অপৰং স্ৱৰ্গমৰ্ত্ত্যপাতালসাগৰেষু যানি ৱিদ্যন্তে তেষাং সৰ্ৱ্ৱেষাং সৃষ্টৱস্তূনাং ৱাগিযং মযা শ্ৰুতা, প্ৰশংসাং গৌৰৱং শৌৰ্য্যম্ আধিপত্যং সনাতনং| সিংহসনোপৱিষ্টশ্চ মেষৱৎসশ্চ গচ্ছতাং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 অপরং স্ৱর্গমর্ত্ত্যপাতালসাগরেষু যানি ৱিদ্যন্তে তেষাং সর্ৱ্ৱেষাং সৃষ্টৱস্তূনাং ৱাগিযং মযা শ্রুতা, প্রশংসাং গৌরৱং শৌর্য্যম্ আধিপত্যং সনাতনং| সিংহসনোপৱিষ্টশ্চ মেষৱৎসশ্চ গচ্ছতাং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 အပရံ သွရ္ဂမရ္တ္တျပါတာလသာဂရေၐု ယာနိ ဝိဒျန္တေ တေၐာံ သရွွေၐာံ သၖၐ္ဋဝသ္တူနာံ ဝါဂိယံ မယာ ၑြုတာ, ပြၑံသာံ ဂေါ်ရဝံ ၑော်ရျျမ် အာဓိပတျံ သနာတနံ၊ သိံဟသနောပဝိၐ္ဋၑ္စ မေၐဝတ္သၑ္စ ဂစ္ဆတာံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 aparaM svargamarttyapAtAlasAgarESu yAni vidyantE tESAM sarvvESAM sRSTavastUnAM vAgiyaM mayA zrutA, prazaMsAM gauravaM zauryyam AdhipatyaM sanAtanaM| siMhasanOpaviSTazca mESavatsazca gacchatAM|

Ver Capítulo Copiar




प्रकाशितवाक्य 5:13
29 Referencias Cruzadas  

asmaan pariik.saa.m maanaya, kintu paapaatmano rak.sa; raajatva.m gaurava.m paraakrama.h ete sarvve sarvvadaa tava; tathaastu|


sarvvordvvasthairii"svarasya mahimaa samprakaa"syataa.m| "saantirbhuuyaat p.rthivyaastu santo.sa"sca naraan prati||


pare.ahani yohan svanika.tamaagacchanta.m yi"su.m vilokya praavocat jagata.h paapamocakam ii"svarasya me.sa"saavaka.m pa"syata|


yato vastumaatrameva tasmaat tena tasmai caabhavat tadiiyo mahimaa sarvvadaa prakaa"sito bhavatu| iti|


sarvvaj na ii"svarastasya dhanyavaado yii"sukhrii.s.tena santata.m bhuuyaat| iti|


tat kevala.m nahi kintu sarvvaadhyak.sa.h sarvvadaa saccidaananda ii"svaro ya.h khrii.s.ta.h so.api "saariirikasambandhena te.saa.m va.m"sasambhava.h|


khrii.s.tayii"sunaa samite rmadhye sarvve.su yuge.su tasya dhanyavaado bhavatu| iti|


tatastasmai yii"sunaamne svargamartyapaataalasthitai.h sarvvai rjaanupaata.h karttavya.h,


kintvetadartha.m yu.smaabhi rbaddhamuulai.h susthirai"sca bhavitavyam, aakaa"sama.n.dalasyaadha.hsthitaanaa.m sarvvalokaanaa.m madhye ca ghu.syamaa.no ya.h susa.mvaado yu.smaabhira"sraavi tajjaataayaa.m pratyaa"saayaa.m yu.smaabhiracalai rbhavitavya.m|


svasmin upade"se ca saavadhaano bhuutvaavati.s.thasva tat k.rtvaa tvayaatmaparitraa.na.m "srot.r.naa nca paritraa.na.m saadhayi.syate|


yo vaakya.m kathayati sa ii"svarasya vaakyamiva kathayatu ya"sca param upakaroti sa ii"svaradattasaamarthyaadivopakarotu| sarvvavi.saye yii"sukhrii.s.tene"svarasya gaurava.m prakaa"syataa.m tasyaiva gaurava.m paraakrama"sca sarvvadaa bhuuyaat| aamena|


tasya gaurava.m paraakrama"scaanantakaala.m yaavad bhuuyaat| aamen|


yo .asmaakam advitiiyastraa.nakarttaa sarvvaj na ii"svarastasya gaurava.m mahimaa paraakrama.h kart.rtva ncedaaniim anantakaala.m yaavad bhuuyaat| aamen|


yo .asmaasu priitavaan svarudhire.naasmaan svapaapebhya.h prak.saalitavaan tasya piturii"svarasya yaajakaan k.rtvaasmaan raajavarge niyuktavaa.m"sca tasmin mahimaa paraakrama"scaanantakaala.m yaavad varttataa.m| aamen|


tato jagata.h s.r.s.tikaalaat cheditasya me.savatsasya jiivanapustake yaavataa.m naamaani likhitaani na vidyante te p.rthiviinivaasina.h sarvve ta.m pa"su.m pra.na.msyanti|


anantara.m tasya sihaasanopavi.s.tajanasya dak.si.naste .anta rbahi"sca likhita.m patrameka.m mayaa d.r.s.ta.m tat saptamudraabhira"nkita.m|


tairuccairidam ukta.m, paraakrama.m dhana.m j naana.m "sakti.m gauravamaadara.m| pra"sa.msaa ncaarhati praaptu.m chedito me.sa"saavaka.h||


kintu svargamarttyapaataale.su tat patra.m vivariitu.m niriik.situ nca kasyaapi saamarthya.m naabhavat|


apara.m si.mhaasanasya catur.naa.m praa.ninaa.m praaciinavargasya ca madhya eko me.sa"saavako mayaa d.r.s.ta.h sa chedita iva tasya sapta"s.r"ngaa.ni saptalocanaani ca santi taani k.rtsnaa.m p.rthivii.m pre.sitaa ii"svarasya saptaatmaana.h|


apara.m te nuutanameka.m giitamagaayan, yathaa, grahiitu.m patrikaa.m tasya mudraa mocayitu.m tathaa| tvamevaarhasi yasmaat tva.m balivat chedana.m gata.h| sarvvaabhyo jaatibhaa.saabhya.h sarvvasmaad va.m"sade"sata.h| ii"svarasya k.rte .asmaan tva.m sviiyaraktena kriitavaan|


te ca giriin "sailaa.m"sca vadanti yuuyam asmadupari patitvaa si.mhaasanopavi.s.tajanasya d.r.s.tito me.sa"saavakasya kopaaccaasmaan gopaayata;


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos