प्रकाशितवाक्य 4:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script9 ittha.m tai.h praa.nibhistasyaanantajiivina.h si.mhaasanopavi.s.tasya janasya prabhaave gaurave dhanyavaade ca prakiirttite Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari9 इत्थं तैः प्राणिभिस्तस्यानन्तजीविनः सिंहासनोपविष्टस्य जनस्य प्रभावे गौरवे धन्यवादे च प्रकीर्त्तिते Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script9 ইত্থং তৈঃ প্ৰাণিভিস্তস্যানন্তজীৱিনঃ সিংহাসনোপৱিষ্টস্য জনস্য প্ৰভাৱে গৌৰৱে ধন্যৱাদে চ প্ৰকীৰ্ত্তিতে Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script9 ইত্থং তৈঃ প্রাণিভিস্তস্যানন্তজীৱিনঃ সিংহাসনোপৱিষ্টস্য জনস্য প্রভাৱে গৌরৱে ধন্যৱাদে চ প্রকীর্ত্তিতে Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script9 ဣတ္ထံ တဲး ပြာဏိဘိသ္တသျာနန္တဇီဝိနး သိံဟာသနောပဝိၐ္ဋသျ ဇနသျ ပြဘာဝေ ဂေါ်ရဝေ ဓနျဝါဒေ စ ပြကီရ္တ္တိတေ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script9 itthaM taiH prANibhistasyAnantajIvinaH siMhAsanOpaviSTasya janasya prabhAvE gauravE dhanyavAdE ca prakIrttitE Ver Capítulo |