प्रकाशितवाक्य 4:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script6 apara.m si.mhaasanasyaantike spha.tikatulya.h kaacamayo jalaa"sayo vidyate, aparam agrata.h pa"scaacca bahucak.su.smanta"scatvaara.h praa.nina.h si.mhasanasya madhye caturdik.su ca vidyante| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari6 अपरं सिंहासनस्यान्तिके स्फटिकतुल्यः काचमयो जलाशयो विद्यते, अपरम् अग्रतः पश्चाच्च बहुचक्षुष्मन्तश्चत्वारः प्राणिनः सिंहसनस्य मध्ये चतुर्दिक्षु च विद्यन्ते। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script6 অপৰং সিংহাসনস্যান্তিকে স্ফটিকতুল্যঃ কাচমযো জলাশযো ৱিদ্যতে, অপৰম্ অগ্ৰতঃ পশ্চাচ্চ বহুচক্ষুষ্মন্তশ্চৎৱাৰঃ প্ৰাণিনঃ সিংহসনস্য মধ্যে চতুৰ্দিক্ষু চ ৱিদ্যন্তে| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script6 অপরং সিংহাসনস্যান্তিকে স্ফটিকতুল্যঃ কাচমযো জলাশযো ৱিদ্যতে, অপরম্ অগ্রতঃ পশ্চাচ্চ বহুচক্ষুষ্মন্তশ্চৎৱারঃ প্রাণিনঃ সিংহসনস্য মধ্যে চতুর্দিক্ষু চ ৱিদ্যন্তে| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script6 အပရံ သိံဟာသနသျာန္တိကေ သ္ဖဋိကတုလျး ကာစမယော ဇလာၑယော ဝိဒျတေ, အပရမ် အဂြတး ပၑ္စာစ္စ ဗဟုစက္ၐုၐ္မန္တၑ္စတွာရး ပြာဏိနး သိံဟသနသျ မဓျေ စတုရ္ဒိက္ၐု စ ဝိဒျန္တေ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script6 aparaM siMhAsanasyAntikE sphaTikatulyaH kAcamayO jalAzayO vidyatE, aparam agrataH pazcAcca bahucakSuSmantazcatvAraH prANinaH siMhasanasya madhyE caturdikSu ca vidyantE| Ver Capítulo |