Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 4:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

4 tasya si.mhaasane caturdik.su caturvi.m"satisi.mhaasanaani ti.s.thanti te.su si.mhaasane.su caturvi.m"sati praaciinalokaa upavi.s.taaste "subhravaasa.hparihitaaste.saa.m "siraa.msi ca suvar.nakirii.tai rbhuu.sitaani|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

4 तस्य सिंहासने चतुर्दिक्षु चतुर्विंशतिसिंहासनानि तिष्ठन्ति तेषु सिंहासनेषु चतुर्विंशति प्राचीनलोका उपविष्टास्ते शुभ्रवासःपरिहितास्तेषां शिरांसि च सुवर्णकिरीटै र्भूषितानि।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 তস্য সিংহাসনে চতুৰ্দিক্ষু চতুৰ্ৱিংশতিসিংহাসনানি তিষ্ঠন্তি তেষু সিংহাসনেষু চতুৰ্ৱিংশতি প্ৰাচীনলোকা উপৱিষ্টাস্তে শুভ্ৰৱাসঃপৰিহিতাস্তেষাং শিৰাংসি চ সুৱৰ্ণকিৰীটৈ ৰ্ভূষিতানি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 তস্য সিংহাসনে চতুর্দিক্ষু চতুর্ৱিংশতিসিংহাসনানি তিষ্ঠন্তি তেষু সিংহাসনেষু চতুর্ৱিংশতি প্রাচীনলোকা উপৱিষ্টাস্তে শুভ্রৱাসঃপরিহিতাস্তেষাং শিরাংসি চ সুৱর্ণকিরীটৈ র্ভূষিতানি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တသျ သိံဟာသနေ စတုရ္ဒိက္ၐု စတုရွိံၑတိသိံဟာသနာနိ တိၐ္ဌန္တိ တေၐု သိံဟာသနေၐု စတုရွိံၑတိ ပြာစီနလောကာ ဥပဝိၐ္ဋာသ္တေ ၑုဘြဝါသးပရိဟိတာသ္တေၐာံ ၑိရာံသိ စ သုဝရ္ဏကိရီဋဲ ရ္ဘူၐိတာနိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tasya siMhAsanE caturdikSu caturviMzatisiMhAsanAni tiSThanti tESu siMhAsanESu caturviMzati prAcInalOkA upaviSTAstE zubhravAsaHparihitAstESAM zirAMsi ca suvarNakirITai rbhUSitAni|

Ver Capítulo Copiar




प्रकाशितवाक्य 4:4
24 Referencias Cruzadas  

tato yii"su.h kathitavaan, yu.smaanaha.m tathya.m vadaami, yuuya.m mama pa"scaadvarttino jaataa iti kaara.naat naviinas.r.s.tikaale yadaa manujasuta.h sviiyai"scaryyasi.mhaasana upavek.syati, tadaa yuuyamapi dvaada"sasi.mhaasane.suupavi"sya israayeliiyadvaada"sava.m"saanaa.m vicaara.m kari.syatha|


tasmaan mama raajye bhojanaasane ca bhojanapaane kari.syadhve si.mhaasane.suupavi"sya cesraayeliiyaanaa.m dvaada"sava.m"saanaa.m vicaara.m kari.syadhve|


"se.sa.m pu.nyamuku.ta.m madartha.m rak.sita.m vidyate tacca tasmin mahaadine yathaarthavicaarake.na prabhunaa mahya.m daayi.syate kevala.m mahyam iti nahi kintu yaavanto lokaastasyaagamanam aakaa"nk.sante tebhya.h sarvvebhyo .api daayi.syate|


aparam ii"svarasyaantike svakiiyasi.mhaasane.suupavi.s.taa"scaturvi.m"satipraaciinaa bhuvi nya"nbhuukhaa bhuutve"svara.m pra.namyaavadan,


si.mhasanasyaantike praa.nicatu.s.tayasya praaciinavargasya caantike .api te naviinameka.m giitam agaayan kintu dhara.niita.h parikriitaan taan catu"scatvaari.m"satyahasraadhikalak.salokaan vinaa naapare.na kenaapi tad giita.m "sik.situ.m "sakyate|


apara.m svargasthasainyaani "svetaa"svaaruu.dhaani parihitanirmmala"svetasuuk.smavastraa.ni ca bhuutvaa tamanugacchanti|


tata.h para.m caturvvi.m"satipraaciinaa"scatvaara.h praa.nina"sca pra.nipatya si.mhaasanopavi.s.tam ii"svara.m pra.namyaavadan, tathaastu parame"sa"sca sarvvaireva pra"sasyataa.m||


tvayaa yo ya.h kle"sa.h so.dhavyastasmaat maa bhai.sii.h pa"sya "sayataano yu.smaaka.m pariik.saartha.m kaa.m"scit kaaraayaa.m nik.sepsyati da"sa dinaani yaavat kle"so yu.smaasu vartti.syate ca| tva.m m.rtyuparyyanta.m vi"svaasyo bhava tenaaha.m jiivanakirii.ta.m tubhya.m daasyaami|


anantara.m mayaa si.mhaasanaani d.r.s.taani tatra ye janaa upaavi"san tebhyo vicaarabhaaro .adiiyata; anantara.m yii"so.h saak.syasya kaara.naad ii"svaravaakyasya kaara.naacca ye.saa.m "sira"schedana.m k.rta.m pa"sostadiiyapratimaayaa vaa puujaa yai rna k.rtaa bhaale kare vaa kala"nko .api na dh.rtaste.saam aatmaano .api mayaa d.r.s.taa.h, te praaptajiivanaastadvar.sasahasra.m yaavat khrii.s.tena saarddha.m raajatvamakurvvan|


tva.m yad dhanii bhavestadartha.m matto vahnau taapita.m suvar.na.m krii.niihi nagnatvaat tava lajjaa yanna prakaa"seta tadartha.m paridhaanaaya matta.h "subhravaasaa.msi krii.niihi yacca tava d.r.s.ti.h prasannaa bhavet tadartha.m cak.surlepanaayaa njana.m matta.h krii.niihiiti mama mantra.naa|


te caturvi.m"satipraaciinaa api tasya si.mhaasanopavi.s.tasyaantike pra.ninatya tam anantajiivina.m pra.namanti sviiyakirii.taa.m"sca si.mhaasanasyaantike nik.sipya vadanti,


apara.m si.mhaasanasyaantike spha.tikatulya.h kaacamayo jalaa"sayo vidyate, aparam agrata.h pa"scaacca bahucak.su.smanta"scatvaara.h praa.nina.h si.mhasanasya madhye caturdik.su ca vidyante|


apara.m niriik.samaa.nena mayaa si.mhaasanasya praa.nicatu.s.tayasya praaciinavargasya ca parito bahuunaa.m duutaanaa.m rava.h "sruta.h, te.saa.m sa.mkhyaa ayutaayutaani sahasrasahastraa.ni ca|


apara.m te catvaara.h praa.nina.h kathitavantastathaastu, tata"scaturvi.m"satipraaciinaa api pra.nipatya tam anantakaalajiivina.m praa.naman|


apara.m si.mhaasanasya catur.naa.m praa.ninaa.m praaciinavargasya ca madhya eko me.sa"saavako mayaa d.r.s.ta.h sa chedita iva tasya sapta"s.r"ngaa.ni saptalocanaani ca santi taani k.rtsnaa.m p.rthivii.m pre.sitaa ii"svarasya saptaatmaana.h|


patre g.rhiite catvaara.h praa.nina"scaturvi.m.m"satipraaciinaa"sca tasya me.sa"saavakasyaantike pra.nipatanti te.saam ekaikasya karayo rvii.naa.m sugandhidravyai.h paripuur.na.m svar.namayapaatra nca ti.s.thati taani pavitralokaanaa.m praarthanaasvaruupaa.ni|


tataste.saam ekaikasmai "subhra.h paricchado .adaayi vaagiya ncaakathyata yuuyamalpakaalam arthato yu.smaaka.m ye sahaadaasaa bhraataro yuuyamiva ghaani.syante te.saa.m sa.mkhyaa yaavat sampuur.nataa.m na gacchati taavad viramata|


tata.h sarvve duutaa.h si.mhaasanasya praaciinavargasya praa.nicatu.s.tayasya ca paritasti.s.thanta.h si.mhaasanasyaantike nyuubjiibhuuye"svara.m pra.namya vadanti,


tata.h para.m sarvvajaatiiyaanaa.m sarvvava.m"siiyaanaa.m sarvvade"siiyaanaa.m sarvvabhaa.saavaadinaa nca mahaalokaara.nya.m mayaa d.r.s.ta.m, taan ga.nayitu.m kenaapi na "sakya.m, te ca "subhraparicchadaparihitaa.h santa.h karai"sca taalav.rntaani vahanta.h si.mhaasanasya me.sa"saavakasya caantike ti.s.thanti,


te.saa.m pata"ngaanaam aakaaro yuddhaartha.m susajjitaanaam a"svaanaam aakaarasya tulya.h, te.saa.m "sira.hsu suvar.nakirii.taaniiva kirii.taani vidyante, mukhama.n.dalaani ca maanu.sikamukhatulyaani,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos