Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 3:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

4 tathaapi yai.h svavaasaa.msi na kala"nkitaani taad.r"saa.h katipayalokaa.h saarddinagare .api tava vidyante te "subhraparicchadai rmama sa"nge gamanaagamane kari.syanti yataste yogyaa.h|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

4 तथापि यैः स्ववासांसि न कलङ्कितानि तादृशाः कतिपयलोकाः सार्द्दिनगरे ऽपि तव विद्यन्ते ते शुभ्रपरिच्छदै र्मम सङ्गे गमनागमने करिष्यन्ति यतस्ते योग्याः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 তথাপি যৈঃ স্ৱৱাসাংসি ন কলঙ্কিতানি তাদৃশাঃ কতিপযলোকাঃ সাৰ্দ্দিনগৰে ঽপি তৱ ৱিদ্যন্তে তে শুভ্ৰপৰিচ্ছদৈ ৰ্মম সঙ্গে গমনাগমনে কৰিষ্যন্তি যতস্তে যোগ্যাঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 তথাপি যৈঃ স্ৱৱাসাংসি ন কলঙ্কিতানি তাদৃশাঃ কতিপযলোকাঃ সার্দ্দিনগরে ঽপি তৱ ৱিদ্যন্তে তে শুভ্রপরিচ্ছদৈ র্মম সঙ্গে গমনাগমনে করিষ্যন্তি যতস্তে যোগ্যাঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တထာပိ ယဲး သွဝါသာံသိ န ကလင်္ကိတာနိ တာဒၖၑား ကတိပယလောကား သာရ္ဒ္ဒိနဂရေ 'ပိ တဝ ဝိဒျန္တေ တေ ၑုဘြပရိစ္ဆဒဲ ရ္မမ သင်္ဂေ ဂမနာဂမနေ ကရိၐျန္တိ ယတသ္တေ ယောဂျား၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tathApi yaiH svavAsAMsi na kalagkitAni tAdRzAH katipayalOkAH sArddinagarE 'pi tava vidyantE tE zubhraparicchadai rmama saggE gamanAgamanE kariSyanti yatastE yOgyAH|

Ver Capítulo Copiar




प्रकाशितवाक्य 3:4
31 Referencias Cruzadas  

apara.m yuuya.m yat pura.m ya nca graama.m pravi"satha, tatra yo jano yogyapaatra.m tamavagatya yaanakaala.m yaavat tatra ti.s.thata|


pa"scaattaa.h "sma"saana.m pravi"sya "suklavar.nadiirghaparicchadaav.rtameka.m yuvaana.m "sma"saanadak.si.napaar"sva upavi.s.ta.m d.r.s.tvaa camaccakru.h|


kintu ye tajjagatpraaptiyogyatvena ga.nitaa.m bhavi.syanti "sma"saanaaccotthaasyanti te na vivahanti vaagdattaa"sca na bhavanti,


yathaa yuuyam etadbhaavigha.tanaa uttarttu.m manujasutasya sammukhe sa.msthaatu nca yogyaa bhavatha kaara.naadasmaat saavadhaanaa.h santo nirantara.m praarthayadhva.m|


tasmin samaye tatra sthaane saakalyena vi.m"satyadhika"sata.m "si.syaa aasan| tata.h pitaraste.saa.m madhye ti.s.than uktavaan


tacce"svarasya nyaayavicaarasya pramaa.na.m bhavati yato yuuya.m yasya k.rte du.hkha.m sahadhva.m tasye"svariiyaraajyasya yogyaa bhavatha|


kaa.m"scid agnita uddh.rtya bhaya.m pradar"sya rak.sata, "saariirikabhaavena kala"nkita.m vastramapi .rtiiyadhva.m|


tenoktam, aha.m ka.h k.sa"scaarthata aadiranta"sca| tva.m yad drak.syasi tad granthe likhitvaa"siyaade"sasthaanaa.m sapta samitiinaa.m samiipam iphi.sa.m smur.naa.m thuyaatiiraa.m saarddi.m philaadilphiyaa.m laayadiikeyaa nca pre.saya|


tadda.n.de mahaabhuumikampe jaate puryyaa da"samaa.m"sa.h patita.h saptasahasraa.ni maanu.saa"sca tena bhuumikampena hataa.h, ava"si.s.taa"sca bhaya.m gatvaa svargiiye"svarasya pra"sa.msaam akiirttayan|


ime yo.sitaa.m sa"ngena na kala"nkitaa yataste .amaithunaa me.sa"saavako yat kimapi sthaana.m gacchet tatsarvvasmin sthaane tam anugacchanti yataste manu.syaa.naa.m madhyata.h prathamaphalaaniive"svarasya me.sa"saavakasya ca k.rte parikriitaa.h|


apara.m svargasthasainyaani "svetaa"svaaruu.dhaani parihitanirmmala"svetasuuk.smavastraa.ni ca bhuutvaa tamanugacchanti|


paridhaanaaya tasyai ca datta.h "subhra.h sucelaka.h||


tva.m yad dhanii bhavestadartha.m matto vahnau taapita.m suvar.na.m krii.niihi nagnatvaat tava lajjaa yanna prakaa"seta tadartha.m paridhaanaaya matta.h "subhravaasaa.msi krii.niihi yacca tava d.r.s.ti.h prasannaa bhavet tadartha.m cak.surlepanaayaa njana.m matta.h krii.niihiiti mama mantra.naa|


yo jano jayati sa "subhraparicchada.m paridhaapayi.syante, aha nca jiivanagranthaat tasya naama naantardhaapayi.syaami kintu matpitu.h saak.saat tasya duutaanaa.m saak.saacca tasya naama sviikari.syaami|


tasya si.mhaasane caturdik.su caturvi.m"satisi.mhaasanaani ti.s.thanti te.su si.mhaasane.su caturvi.m"sati praaciinalokaa upavi.s.taaste "subhravaasa.hparihitaaste.saa.m "siraa.msi ca suvar.nakirii.tai rbhuu.sitaani|


tataste.saam ekaikasmai "subhra.h paricchado .adaayi vaagiya ncaakathyata yuuyamalpakaalam arthato yu.smaaka.m ye sahaadaasaa bhraataro yuuyamiva ghaani.syante te.saa.m sa.mkhyaa yaavat sampuur.nataa.m na gacchati taavad viramata|


tata.h para.m sarvvajaatiiyaanaa.m sarvvava.m"siiyaanaa.m sarvvade"siiyaanaa.m sarvvabhaa.saavaadinaa nca mahaalokaara.nya.m mayaa d.r.s.ta.m, taan ga.nayitu.m kenaapi na "sakya.m, te ca "subhraparicchadaparihitaa.h santa.h karai"sca taalav.rntaani vahanta.h si.mhaasanasya me.sa"saavakasya caantike ti.s.thanti,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos