Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 3:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 ata.h kiid.r"sii.m "sik.saa.m labdhavaan "srutavaa"scaasi tat smaran taa.m paalaya svamana.h parivarttaya ca| cet prabuddho na bhavestarhyaha.m stena iva tava samiipam upasthaasyaami ki nca kasmin da.n.de upasthaasyaami tanna j naasyasi|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

3 अतः कीदृशीं शिक्षां लब्धवान् श्रुतवाश्चासि तत् स्मरन् तां पालय स्वमनः परिवर्त्तय च। चेत् प्रबुद्धो न भवेस्तर्ह्यहं स्तेन इव तव समीपम् उपस्थास्यामि किञ्च कस्मिन् दण्डे उपस्थास्यामि तन्न ज्ञास्यसि।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অতঃ কীদৃশীং শিক্ষাং লব্ধৱান্ শ্ৰুতৱাশ্চাসি তৎ স্মৰন্ তাং পালয স্ৱমনঃ পৰিৱৰ্ত্তয চ| চেৎ প্ৰবুদ্ধো ন ভৱেস্তৰ্হ্যহং স্তেন ইৱ তৱ সমীপম্ উপস্থাস্যামি কিঞ্চ কস্মিন্ দণ্ডে উপস্থাস্যামি তন্ন জ্ঞাস্যসি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অতঃ কীদৃশীং শিক্ষাং লব্ধৱান্ শ্রুতৱাশ্চাসি তৎ স্মরন্ তাং পালয স্ৱমনঃ পরিৱর্ত্তয চ| চেৎ প্রবুদ্ধো ন ভৱেস্তর্হ্যহং স্তেন ইৱ তৱ সমীপম্ উপস্থাস্যামি কিঞ্চ কস্মিন্ দণ্ডে উপস্থাস্যামি তন্ন জ্ঞাস্যসি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အတး ကီဒၖၑီံ ၑိက္ၐာံ လဗ္ဓဝါန် ၑြုတဝါၑ္စာသိ တတ် သ္မရန် တာံ ပါလယ သွမနး ပရိဝရ္တ္တယ စ၊ စေတ် ပြဗုဒ္ဓေါ န ဘဝေသ္တရှျဟံ သ္တေန ဣဝ တဝ သမီပမ် ဥပသ္ထာသျာမိ ကိဉ္စ ကသ္မိန် ဒဏ္ဍေ ဥပသ္ထာသျာမိ တန္န ဇ္ဉာသျသိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 ataH kIdRzIM zikSAM labdhavAn zrutavAzcAsi tat smaran tAM pAlaya svamanaH parivarttaya ca| cEt prabuddhO na bhavEstarhyahaM stEna iva tava samIpam upasthAsyAmi kinjca kasmin daNPE upasthAsyAmi tanna jnjAsyasi|

Ver Capítulo Copiar




प्रकाशितवाक्य 3:3
24 Referencias Cruzadas  

ato jaagrata.h santasti.s.thata, manujasuta.h kasmin dine kasmin da.n.de vaagami.syati, tad yu.smaabhi rna j naayate|


ata.h sa samaya.h kadaa bhavi.syati, etajj naanaabhaavaad yuuya.m saavadhaanaasti.s.thata, satarkaa"sca bhuutvaa praarthayadhva.m;


sa ha.thaadaagatya yathaa yu.smaan nidritaan na pa"syati, tadartha.m jaagaritaasti.s.thata|


yato raatrau yaad.rk taskarastaad.rk prabho rdinam upasthaasyatiiti yuuya.m svayameva samyag jaaniitha|


he tiimathiya, tvam upanidhi.m gopaya kaalpanikavidyaayaa apavitra.m pralaapa.m virodhokti nca tyaja ca,


hitadaayakaanaa.m vaakyaanaam aadar"saruupe.na matta.h "srutaa.h khrii.s.te yii"sau vi"svaasapremno.h kathaa dhaaraya|


ato vaya.m yad bhramasrotasaa naapaniiyaamahe tadarthamasmaabhi ryadyad a"sraavi tasmin manaa.msi nidhaatavyaani|


yaavad etasmin duu.sye ti.s.thaami taavad yu.smaan smaarayan prabodhayitu.m vihita.m manye|


he priyatamaa.h, yuuya.m yathaa pavitrabhavi.syadvakt.rbhi.h puurvvoktaani vaakyaani traatraa prabhunaa preritaanaam asmaakam aade"sa nca saaratha tathaa yu.smaan smaarayitvaa


kintu k.sapaayaa.m caura iva prabho rdinam aagami.syati tasmin mahaa"sabdena gaganama.n.dala.m lopsyate muulavastuuni ca taapena gali.syante p.rthivii tanmadhyasthitaani karmmaa.ni ca dhak.syante|


aparam ibribhaa.sayaa harmmagiddonaamakasthane te sa"ng.rhiitaa.h|


kintu yad yu.smaaka.m vidyate tat mamaagamana.m yaavad dhaarayata|


ata.h kuta.h patito .asi tat sm.rtvaa mana.h paraavarttya puurvviiyakriyaa.h kuru na cet tvayaa manasi na parivarttite .aha.m tuur.nam aagatya tava diipav.rk.sa.m svasthaanaad apasaarayi.syaami|


pa"syaaha.m tuur.nam aagacchaami, etadgranthasya bhavi.syadvaakyaani ya.h paalayati sa eva dhanya.h|


pa"sya mayaa "siighram aagantavya.m tava yadasti tat dhaaraya ko .api tava kirii.ta.m naapaharatu|


ye.svaha.m priiye taan sarvvaan bhartsayaami "saasmi ca, atastvam udyama.m vidhaaya mana.h parivarttaya|


prabuddho bhava, ava"si.s.ta.m yadyat m.rtakalpa.m tadapi sabaliikuru yata ii"svarasya saak.saat tava karmmaa.ni na siddhaaniiti pramaa.na.m mayaa praapta.m|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos