Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 3:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

2 prabuddho bhava, ava"si.s.ta.m yadyat m.rtakalpa.m tadapi sabaliikuru yata ii"svarasya saak.saat tava karmmaa.ni na siddhaaniiti pramaa.na.m mayaa praapta.m|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

2 प्रबुद्धो भव, अवशिष्टं यद्यत् मृतकल्पं तदपि सबलीकुरु यत ईश्वरस्य साक्षात् तव कर्म्माणि न सिद्धानीति प्रमाणं मया प्राप्तं।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 প্ৰবুদ্ধো ভৱ, অৱশিষ্টং যদ্যৎ মৃতকল্পং তদপি সবলীকুৰু যত ঈশ্ৱৰস্য সাক্ষাৎ তৱ কৰ্ম্মাণি ন সিদ্ধানীতি প্ৰমাণং মযা প্ৰাপ্তং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 প্রবুদ্ধো ভৱ, অৱশিষ্টং যদ্যৎ মৃতকল্পং তদপি সবলীকুরু যত ঈশ্ৱরস্য সাক্ষাৎ তৱ কর্ম্মাণি ন সিদ্ধানীতি প্রমাণং মযা প্রাপ্তং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ပြဗုဒ္ဓေါ ဘဝ, အဝၑိၐ္ဋံ ယဒျတ် မၖတကလ္ပံ တဒပိ သဗလီကုရု ယတ ဤၑွရသျ သာက္ၐာတ် တဝ ကရ္မ္မာဏိ န သိဒ္ဓါနီတိ ပြမာဏံ မယာ ပြာပ္တံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 prabuddhO bhava, avaziSTaM yadyat mRtakalpaM tadapi sabalIkuru yata Izvarasya sAkSAt tava karmmANi na siddhAnIti pramANaM mayA prAptaM|

Ver Capítulo Copiar




प्रकाशितवाक्य 3:2
31 Referencias Cruzadas  

kevala.m lokadar"sanaaya sarvvakarmmaa.ni kurvvanti; phalata.h pa.t.tabandhaan prasaaryya dhaarayanti, svavastre.su ca diirghagranthiin dhaarayanti;


ato jaagrata.h santasti.s.thata, manujasuta.h kasmin dine kasmin da.n.de vaagami.syati, tad yu.smaabhi rna j naayate|


taa.h sarvvaa.h kanyaa utthaaya pradiipaan aasaadayitu.m aarabhanta|


tatra kiyatkaala.m yaapayitvaa tasmaat prasthaaya sarvve.saa.m "si.syaa.naa.m manaa.msi susthiraa.ni k.rtvaa krama"so galaatiyaaphrugiyaade"sayo rbhramitvaa gatavaan|


sarvve.saam antimakaala upasthitastasmaad yuuya.m subuddhaya.h praarthanaartha.m jaagrata"sca bhavata|


yuuya.m prabuddhaa jaagrata"sca ti.s.thata yato yu.smaaka.m prativaadii ya.h "sayataana.h sa garjjanakaarii si.mha iva paryya.tan ka.m grasi.syaamiiti m.rgayate,


aparam ibribhaa.sayaa harmmagiddonaamakasthane te sa"ng.rhiitaa.h|


ki nca tava viruddha.m mayaitat vaktavya.m yat tava prathama.m prema tvayaa vyahiiyata|


apara.m saarddisthasamite rduuta.m pratiida.m likha, yo jana ii"svarasya saptaatmana.h sapta taaraa"sca dhaarayati sa eva bhaa.sate, tava kriyaa mama gocaraa.h, tva.m jiivadaakhyo .asi tathaapi m.rto .asi tadapi jaanaami|


ata.h kiid.r"sii.m "sik.saa.m labdhavaan "srutavaa"scaasi tat smaran taa.m paalaya svamana.h parivarttaya ca| cet prabuddho na bhavestarhyaha.m stena iva tava samiipam upasthaasyaami ki nca kasmin da.n.de upasthaasyaami tanna j naasyasi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos