प्रकाशितवाक्य 3:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script18 tva.m yad dhanii bhavestadartha.m matto vahnau taapita.m suvar.na.m krii.niihi nagnatvaat tava lajjaa yanna prakaa"seta tadartha.m paridhaanaaya matta.h "subhravaasaa.msi krii.niihi yacca tava d.r.s.ti.h prasannaa bhavet tadartha.m cak.surlepanaayaa njana.m matta.h krii.niihiiti mama mantra.naa| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari18 त्वं यद् धनी भवेस्तदर्थं मत्तो वह्नौ तापितं सुवर्णं क्रीणीहि नग्नत्वात् तव लज्जा यन्न प्रकाशेत तदर्थं परिधानाय मत्तः शुभ्रवासांसि क्रीणीहि यच्च तव दृष्टिः प्रसन्ना भवेत् तदर्थं चक्षुर्लेपनायाञ्जनं मत्तः क्रीणीहीति मम मन्त्रणा। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script18 ৎৱং যদ্ ধনী ভৱেস্তদৰ্থং মত্তো ৱহ্নৌ তাপিতং সুৱৰ্ণং ক্ৰীণীহি নগ্নৎৱাৎ তৱ লজ্জা যন্ন প্ৰকাশেত তদৰ্থং পৰিধানায মত্তঃ শুভ্ৰৱাসাংসি ক্ৰীণীহি যচ্চ তৱ দৃষ্টিঃ প্ৰসন্না ভৱেৎ তদৰ্থং চক্ষুৰ্লেপনাযাঞ্জনং মত্তঃ ক্ৰীণীহীতি মম মন্ত্ৰণা| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script18 ৎৱং যদ্ ধনী ভৱেস্তদর্থং মত্তো ৱহ্নৌ তাপিতং সুৱর্ণং ক্রীণীহি নগ্নৎৱাৎ তৱ লজ্জা যন্ন প্রকাশেত তদর্থং পরিধানায মত্তঃ শুভ্রৱাসাংসি ক্রীণীহি যচ্চ তৱ দৃষ্টিঃ প্রসন্না ভৱেৎ তদর্থং চক্ষুর্লেপনাযাঞ্জনং মত্তঃ ক্রীণীহীতি মম মন্ত্রণা| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script18 တွံ ယဒ် ဓနီ ဘဝေသ္တဒရ္ထံ မတ္တော ဝဟ္နော် တာပိတံ သုဝရ္ဏံ ကြီဏီဟိ နဂ္နတွာတ် တဝ လဇ္ဇာ ယန္န ပြကာၑေတ တဒရ္ထံ ပရိဓာနာယ မတ္တး ၑုဘြဝါသာံသိ ကြီဏီဟိ ယစ္စ တဝ ဒၖၐ္ဋိး ပြသန္နာ ဘဝေတ် တဒရ္ထံ စက္ၐုရ္လေပနာယာဉ္ဇနံ မတ္တး ကြီဏီဟီတိ မမ မန္တြဏာ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script18 tvaM yad dhanI bhavEstadarthaM mattO vahnau tApitaM suvarNaM krINIhi nagnatvAt tava lajjA yanna prakAzEta tadarthaM paridhAnAya mattaH zubhravAsAMsi krINIhi yacca tava dRSTiH prasannA bhavEt tadarthaM cakSurlEpanAyAnjjanaM mattaH krINIhIti mama mantraNA| Ver Capítulo |