Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 3:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

16 tava "siitatva.m taptatva.m vaa vara.m bhavet, "siito na bhuutvaa tapto .api na bhuutvaa tvamevambhuuta.h kaduu.s.no .asi tatkaara.naad aha.m svamukhaat tvaam udvami.syaami|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

16 तव शीतत्वं तप्तत्वं वा वरं भवेत्, शीतो न भूत्वा तप्तो ऽपि न भूत्वा त्वमेवम्भूतः कदूष्णो ऽसि तत्कारणाद् अहं स्वमुखात् त्वाम् उद्वमिष्यामि।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 তৱ শীতৎৱং তপ্তৎৱং ৱা ৱৰং ভৱেৎ, শীতো ন ভূৎৱা তপ্তো ঽপি ন ভূৎৱা ৎৱমেৱম্ভূতঃ কদূষ্ণো ঽসি তৎকাৰণাদ্ অহং স্ৱমুখাৎ ৎৱাম্ উদ্ৱমিষ্যামি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 তৱ শীতৎৱং তপ্তৎৱং ৱা ৱরং ভৱেৎ, শীতো ন ভূৎৱা তপ্তো ঽপি ন ভূৎৱা ৎৱমেৱম্ভূতঃ কদূষ্ণো ঽসি তৎকারণাদ্ অহং স্ৱমুখাৎ ৎৱাম্ উদ্ৱমিষ্যামি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 တဝ ၑီတတွံ တပ္တတွံ ဝါ ဝရံ ဘဝေတ်, ၑီတော န ဘူတွာ တပ္တော 'ပိ န ဘူတွာ တွမေဝမ္ဘူတး ကဒူၐ္ဏော 'သိ တတ္ကာရဏာဒ် အဟံ သွမုခါတ် တွာမ် ဥဒွမိၐျာမိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 tava zItatvaM taptatvaM vA varaM bhavEt, zItO na bhUtvA taptO 'pi na bhUtvA tvamEvambhUtaH kadUSNO 'si tatkAraNAd ahaM svamukhAt tvAm udvamiSyAmi|

Ver Capítulo Copiar




प्रकाशितवाक्य 3:16
6 Referencias Cruzadas  

ata.h kuta.h patito .asi tat sm.rtvaa mana.h paraavarttya puurvviiyakriyaa.h kuru na cet tvayaa manasi na parivarttite .aha.m tuur.nam aagatya tava diipav.rk.sa.m svasthaanaad apasaarayi.syaami|


tava kriyaa mama gocaraa.h tva.m "siito naasi tapto .api naasiiti jaanaami|


aha.m dhanii sam.rddha"scaasmi mama kasyaapyabhaavo na bhavatiiti tva.m vadasi kintu tvameva du.hkhaartto durgato daridro .andho nagna"scaasi tat tvayaa naavagamyate|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos