Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 3:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

15 tava kriyaa mama gocaraa.h tva.m "siito naasi tapto .api naasiiti jaanaami|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

15 तव क्रिया मम गोचराः त्वं शीतो नासि तप्तो ऽपि नासीति जानामि।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 তৱ ক্ৰিযা মম গোচৰাঃ ৎৱং শীতো নাসি তপ্তো ঽপি নাসীতি জানামি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 তৱ ক্রিযা মম গোচরাঃ ৎৱং শীতো নাসি তপ্তো ঽপি নাসীতি জানামি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တဝ ကြိယာ မမ ဂေါစရား တွံ ၑီတော နာသိ တပ္တော 'ပိ နာသီတိ ဇာနာမိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tava kriyA mama gOcarAH tvaM zItO nAsi taptO 'pi nAsIti jAnAmi|

Ver Capítulo Copiar




प्रकाशितवाक्य 3:15
23 Referencias Cruzadas  

ya"sca sute sutaayaa.m vaa mattodhika.m priiyate, seाpi na madarha.h|


du.skarmma.naa.m baahulyaa nca bahuunaa.m prema "siitala.m bhavi.syati|


kopi manujo dvau prabhuu sevitu.m na "saknoti, yasmaad eka.m sa.mmanya tadanya.m na sammanyate, yadvaa ekatra mano nidhaaya tadanyam avamanyate; tathaa yuuyamapii"svara.m lak.smii ncetyubhe sevitu.m na "saknutha|


tathaa kaaryye niraalasyaa manasi ca sodyogaa.h santa.h prabhu.m sevadhvam|


yadi ka"scid yii"sukhrii.s.te na priiyate tarhi sa "saapagrasto bhavet prabhuraayaati|


aha.m yadaagami.syaami, tadaa yu.smaan yaad.r"saan dra.s.tu.m necchaami taad.r"saan drak.syaami, yuuyamapi maa.m yaad.r"sa.m dra.s.tu.m necchatha taad.r"sa.m drak.syatha, yu.smanmadhye vivaada iir.syaa krodho vipak.sataa paraapavaada.h kar.nejapana.m darpa.h kalaha"scaite bhavi.syanti;


mayaa yat praarthyate tad ida.m yu.smaaka.m prema nitya.m v.rddhi.m gatvaa


he bhraatara.h, yu.smaaka.m k.rte sarvvadaa yathaayogyam ii"svarasya dhanyavaado .asmaabhi.h karttavya.h, yato heto ryu.smaaka.m vi"svaasa uttarottara.m varddhate parasparam ekaikasya prema ca bahuphala.m bhavati|


dvimanaa loka.h sarvvagati.su ca ncalo bhavati|


yuuyam aatmanaa satyamatasyaaj naagraha.nadvaaraa ni.skapa.taaya bhraat.rpremne paavitamanaso bhuutvaa nirmmalaanta.hkara.nai.h paraspara.m gaa.dha.m prema kuruta|


tava kriyaa.h "srama.h sahi.s.nutaa ca mama gocaraa.h, tva.m du.s.taan so.dhu.m na "sakno.si ye ca preritaa na santa.h svaan preritaan vadanti tva.m taan pariik.sya m.r.saabhaa.si.no vij naatavaan,


ki nca tava viruddha.m mayaitat vaktavya.m yat tava prathama.m prema tvayaa vyahiiyata|


apara.m saarddisthasamite rduuta.m pratiida.m likha, yo jana ii"svarasya saptaatmana.h sapta taaraa"sca dhaarayati sa eva bhaa.sate, tava kriyaa mama gocaraa.h, tva.m jiivadaakhyo .asi tathaapi m.rto .asi tadapi jaanaami|


tava "siitatva.m taptatva.m vaa vara.m bhavet, "siito na bhuutvaa tapto .api na bhuutvaa tvamevambhuuta.h kaduu.s.no .asi tatkaara.naad aha.m svamukhaat tvaam udvami.syaami|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos