प्रकाशितवाक्य 3:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script10 tva.m mama sahi.s.nutaasuucaka.m vaakya.m rak.sitavaanasi tatkaara.naat p.rthiviinivaasinaa.m pariik.saartha.m k.rtsna.m jagad yenaagaamipariik.saadinenaakrami.syate tasmaad ahamapi tvaa.m rak.si.syaami| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari10 त्वं मम सहिष्णुतासूचकं वाक्यं रक्षितवानसि तत्कारणात् पृथिवीनिवासिनां परीक्षार्थं कृत्स्नं जगद् येनागामिपरीक्षादिनेनाक्रमिष्यते तस्माद् अहमपि त्वां रक्षिष्यामि। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script10 ৎৱং মম সহিষ্ণুতাসূচকং ৱাক্যং ৰক্ষিতৱানসি তৎকাৰণাৎ পৃথিৱীনিৱাসিনাং পৰীক্ষাৰ্থং কৃৎস্নং জগদ্ যেনাগামিপৰীক্ষাদিনেনাক্ৰমিষ্যতে তস্মাদ্ অহমপি ৎৱাং ৰক্ষিষ্যামি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script10 ৎৱং মম সহিষ্ণুতাসূচকং ৱাক্যং রক্ষিতৱানসি তৎকারণাৎ পৃথিৱীনিৱাসিনাং পরীক্ষার্থং কৃৎস্নং জগদ্ যেনাগামিপরীক্ষাদিনেনাক্রমিষ্যতে তস্মাদ্ অহমপি ৎৱাং রক্ষিষ্যামি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script10 တွံ မမ သဟိၐ္ဏုတာသူစကံ ဝါကျံ ရက္ၐိတဝါနသိ တတ္ကာရဏာတ် ပၖထိဝီနိဝါသိနာံ ပရီက္ၐာရ္ထံ ကၖတ္သ္နံ ဇဂဒ် ယေနာဂါမိပရီက္ၐာဒိနေနာကြမိၐျတေ တသ္မာဒ် အဟမပိ တွာံ ရက္ၐိၐျာမိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script10 tvaM mama sahiSNutAsUcakaM vAkyaM rakSitavAnasi tatkAraNAt pRthivInivAsinAM parIkSArthaM kRtsnaM jagad yEnAgAmiparIkSAdinEnAkramiSyatE tasmAd ahamapi tvAM rakSiSyAmi| Ver Capítulo |
tvayaa d.r.s.to .asau pa"suraasiit nedaanii.m varttate kintu rasaatalaat tenodetavya.m vinaa"sa"sca gantavya.h| tato ye.saa.m naamaani jagata.h s.r.s.tikaalam aarabhya jiivanapustake likhitaani na vidyante te p.rthiviinivaasino bhuutam avarttamaanamupasthaasyanta nca ta.m pa"su.m d.r.s.tvaa"scaryya.m ma.msyante|