प्रकाशितवाक्य 22:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script8 yohanaham etaani "srutavaan d.r.s.tavaa.m"scaasmi "srutvaa d.r.s.tvaa ca taddar"sakaduutasya pra.naamaartha.m taccara.nayorantike .apata.m| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari8 योहनहम् एतानि श्रुतवान् दृष्टवांश्चास्मि श्रुत्वा दृष्ट्वा च तद्दर्शकदूतस्य प्रणामार्थं तच्चरणयोरन्तिके ऽपतं। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script8 যোহনহম্ এতানি শ্ৰুতৱান্ দৃষ্টৱাংশ্চাস্মি শ্ৰুৎৱা দৃষ্ট্ৱা চ তদ্দৰ্শকদূতস্য প্ৰণামাৰ্থং তচ্চৰণযোৰন্তিকে ঽপতং| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script8 যোহনহম্ এতানি শ্রুতৱান্ দৃষ্টৱাংশ্চাস্মি শ্রুৎৱা দৃষ্ট্ৱা চ তদ্দর্শকদূতস্য প্রণামার্থং তচ্চরণযোরন্তিকে ঽপতং| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script8 ယောဟနဟမ် ဧတာနိ ၑြုတဝါန် ဒၖၐ္ဋဝါံၑ္စာသ္မိ ၑြုတွာ ဒၖၐ္ဋွာ စ တဒ္ဒရ္ၑကဒူတသျ ပြဏာမာရ္ထံ တစ္စရဏယောရန္တိကေ 'ပတံ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script8 yOhanaham EtAni zrutavAn dRSTavAMzcAsmi zrutvA dRSTvA ca taddarzakadUtasya praNAmArthaM taccaraNayOrantikE 'pataM| Ver Capítulo |