Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 22:20 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

20 etat saak.sya.m yo dadaati sa eva vakti satyam aha.m tuur.nam aagacchaami| tathaastu| prabho yii"soे, aagamyataa.m bhavataa|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

20 एतत् साक्ष्यं यो ददाति स एव वक्ति सत्यम् अहं तूर्णम् आगच्छामि। तथास्तु। प्रभो यीशोे, आगम्यतां भवता।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 এতৎ সাক্ষ্যং যো দদাতি স এৱ ৱক্তি সত্যম্ অহং তূৰ্ণম্ আগচ্ছামি| তথাস্তু| প্ৰভো যীশোे, আগম্যতাং ভৱতা|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 এতৎ সাক্ষ্যং যো দদাতি স এৱ ৱক্তি সত্যম্ অহং তূর্ণম্ আগচ্ছামি| তথাস্তু| প্রভো যীশোे, আগম্যতাং ভৱতা|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ဧတတ် သာက္ၐျံ ယော ဒဒါတိ သ ဧဝ ဝက္တိ သတျမ် အဟံ တူရ္ဏမ် အာဂစ္ဆာမိ၊ တထာသ္တု၊ ပြဘော ယီၑောे, အာဂမျတာံ ဘဝတာ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 Etat sAkSyaM yO dadAti sa Eva vakti satyam ahaM tUrNam AgacchAmi| tathAstu| prabhO yIzOे, AgamyatAM bhavatA|

Ver Capítulo Copiar




प्रकाशितवाक्य 22:20
15 Referencias Cruzadas  

yii"suretebhyo.aparaa.nyapi bahuuni karmmaa.ni k.rtavaan taani sarvvaa.ni yadyekaika.m k.rtvaa likhyante tarhi granthaa etaavanto bhavanti te.saa.m dhaara.ne p.rthivyaa.m sthaana.m na bhavati| iti||


yadi ka"scid yii"sukhrii.s.te na priiyate tarhi sa "saapagrasto bhavet prabhuraayaati|


"se.sa.m pu.nyamuku.ta.m madartha.m rak.sita.m vidyate tacca tasmin mahaadine yathaarthavicaarake.na prabhunaa mahya.m daayi.syate kevala.m mahyam iti nahi kintu yaavanto lokaastasyaagamanam aakaa"nk.sante tebhya.h sarvvebhyo .api daayi.syate|


yenaagantavya.m sa svalpakaalaat param aagami.syati na ca vilambi.syate|


tadvat khrii.s.to.api bahuunaa.m paapavahanaartha.m baliruupe.naikak.rtva utsas.rje, apara.m dvitiiyavaara.m paapaad bhinna.h san ye ta.m pratiik.sante te.saa.m paritraa.naartha.m dar"sana.m daasyati|


aham amarastathaapi m.rtavaan kintu pa"syaaham anantakaala.m yaavat jiivaami| aamen| m.rtyo.h paralokasya ca ku njikaa mama hastagataa.h|


sa ce"svarasya vaakye khrii.s.tasya saak.sye ca yadyad d.r.s.tavaan tasya pramaa.na.m dattavaan|


ato hetostva.m mana.h parivarttaya na cedaha.m tvarayaa tava samiipamupasthaaya madvaktasthakha"ngena tai.h saha yotsyaami|


sa puna rmaam avadat, etadgranthasthabhavi.syadvaakyaani tvayaa na mudraa"nkayitavyaani yata.h samayo nika.tavarttii|


pa"syaaha.m tuur.nam aagacchaami, ekaikasmai svakriyaanuyaayiphaladaanaartha.m maddaatavyaphala.m mama samavartti|


ya.h ka"scid etadgranthasthabhavi.syadvaakyaani "s.r.noti tasmaa aha.m saak.syamida.m dadaami, ka"scid yadyapara.m kimapyete.su yojayati tarhii"svarogranthe.asmin likhitaan da.n.daan tasminneva yojayi.syati|


pa"syaaha.m tuur.nam aagacchaami, etadgranthasya bhavi.syadvaakyaani ya.h paalayati sa eva dhanya.h|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos