प्रकाशितवाक्य 22:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script12 pa"syaaha.m tuur.nam aagacchaami, ekaikasmai svakriyaanuyaayiphaladaanaartha.m maddaatavyaphala.m mama samavartti| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari12 पश्याहं तूर्णम् आगच्छामि, एकैकस्मै स्वक्रियानुयायिफलदानार्थं मद्दातव्यफलं मम समवर्त्ति। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script12 পশ্যাহং তূৰ্ণম্ আগচ্ছামি, একৈকস্মৈ স্ৱক্ৰিযানুযাযিফলদানাৰ্থং মদ্দাতৱ্যফলং মম সমৱৰ্ত্তি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script12 পশ্যাহং তূর্ণম্ আগচ্ছামি, একৈকস্মৈ স্ৱক্রিযানুযাযিফলদানার্থং মদ্দাতৱ্যফলং মম সমৱর্ত্তি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script12 ပၑျာဟံ တူရ္ဏမ် အာဂစ္ဆာမိ, ဧကဲကသ္မဲ သွကြိယာနုယာယိဖလဒါနာရ္ထံ မဒ္ဒါတဝျဖလံ မမ သမဝရ္တ္တိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script12 pazyAhaM tUrNam AgacchAmi, Ekaikasmai svakriyAnuyAyiphaladAnArthaM maddAtavyaphalaM mama samavartti| Ver Capítulo |
vijaatiiye.su kupyatsu praadurbhuutaa tava krudhaa| m.rtaanaamapi kaalo .asau vicaaro bhavitaa yadaa| bh.rtyaa"sca tava yaavanto bhavi.syadvaadisaadhava.h|ye ca k.sudraa mahaanto vaa naamataste hi bibhyati| yadaa sarvvebhya etebhyo vetana.m vitari.syate| gantavya"sca yadaa naa"so vasudhaayaa vinaa"sakai.h||