Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 22:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 anantara.m sa spha.tikavat nirmmalam am.rtatoyasya sroto maam a_ur"sayat tad ii"svarasya me.sa"saavakasya ca si.mhaasanaat nirgacchati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

1 अनन्तरं स स्फटिकवत् निर्म्मलम् अमृततोयस्य स्रोतो माम् अउर्शयत् तद् ईश्वरस्य मेषशावकस्य च सिंहासनात् निर्गच्छति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অনন্তৰং স স্ফটিকৱৎ নিৰ্ম্মলম্ অমৃততোযস্য স্ৰোতো মাম্ অউৰ্শযৎ তদ্ ঈশ্ৱৰস্য মেষশাৱকস্য চ সিংহাসনাৎ নিৰ্গচ্ছতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অনন্তরং স স্ফটিকৱৎ নির্ম্মলম্ অমৃততোযস্য স্রোতো মাম্ অউর্শযৎ তদ্ ঈশ্ৱরস্য মেষশাৱকস্য চ সিংহাসনাৎ নির্গচ্ছতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အနန္တရံ သ သ္ဖဋိကဝတ် နိရ္မ္မလမ် အမၖတတောယသျ သြောတော မာမ် အဥရ္ၑယတ် တဒ် ဤၑွရသျ မေၐၑာဝကသျ စ သိံဟာသနာတ် နိရ္ဂစ္ဆတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 anantaraM sa sphaTikavat nirmmalam amRtatOyasya srOtO mAm a_urzayat tad Izvarasya mESazAvakasya ca siMhAsanAt nirgacchati|

Ver Capítulo Copiar




प्रकाशितवाक्य 22:1
30 Referencias Cruzadas  

yadi tene"svarasya mahimaa prakaa"sate tarhii"svaropi svena tasya mahimaana.m prakaa"sayi.syati tuur.nameva prakaa"sayi.syati|


kintu pitu rnirgata.m ya.m sahaayamarthaat satyamayam aatmaana.m pitu.h samiipaad yu.smaaka.m samiipe pre.sayi.syaami sa aagatya mayi pramaa.na.m daasyati|


kintu mayaa datta.m paaniiya.m ya.h pivati sa puna.h kadaapi t.r.saartto na bhavi.syati| mayaa dattam ida.m toya.m tasyaanta.h prasrava.naruupa.m bhuutvaa anantaayuryaavat sro.syati|


sa ii"svarasya dak.si.nakare.nonnati.m praapya pavitra aatmina pitaa yama"ngiikaara.m k.rtavaan tasya phala.m praapya yat pa"syatha "s.r.nutha ca tadavar.sat|


yat prakaa"sita.m vaakyam ii"svara.h svadaasaanaa.m nika.ta.m "siighramupasthaasyantiinaa.m gha.tanaanaa.m dar"sanaartha.m yii"sukhrii.s.te samarpitavaan tat sa sviiyaduuta.m pre.sya nijasevaka.m yohana.m j naapitavaan|


saa ii"svariiyaprataapavi"si.s.taa tasyaastejo mahaargharatnavad arthata.h suuryyakaantama.nitejastulya.m|


pana rmaam avadat samaapta.m, aha.m ka.h k.sa"sca, aham aadiranta"sca ya.h pipaasati tasmaa aha.m jiivanadaayiprasrava.nasya toya.m vinaamuulya.m daasyaami|


anantara.m "se.sasaptada.n.dai.h paripuur.naa.h sapta ka.msaa ye.saa.m saptaduutaanaa.m kare.svaasan te.saameka aagatya maa.m sambhaa.syaavadat, aagacchaaha.m taa.m kanyaam arthato me.sa"saavakasya bhaavibhaaryyaa.m tvaa.m dar"sayaami|


aatmaa kanyaa ca kathayata.h, tvayaagamyataa.m| "srotaapi vadatu, aagamyataamiti| ya"sca t.r.saartta.h sa aagacchatu ya"scecchati sa vinaa muulya.m jiivanadaayi jala.m g.rhlaatu|


anantara.m sa maam avadat, vaakyaaniimaani vi"svaasyaani satyaani ca, aciraad yai rbhavitavya.m taani svadaasaan j naapayitu.m pavitrabhavi.syadvaadinaa.m prabhu.h parame"svara.h svaduuta.m pre.sitavaan|


aparamaha.m yathaa jitavaan mama pitraa ca saha tasya si.mhaasana upavi.s.ta"scaasmi, tathaa yo jano jayati tamaha.m mayaa saarddha.m matsi.mhaasana upave"sayi.syaami|


apara.m svargamarttyapaataalasaagare.su yaani vidyante te.saa.m sarvve.saa.m s.r.s.tavastuunaa.m vaagiya.m mayaa "srutaa, pra"sa.msaa.m gaurava.m "sauryyam aadhipatya.m sanaatana.m| si.mhasanopavi.s.ta"sca me.savatsa"sca gacchataa.m|


apara.m si.mhaasanasya catur.naa.m praa.ninaa.m praaciinavargasya ca madhya eko me.sa"saavako mayaa d.r.s.ta.h sa chedita iva tasya sapta"s.r"ngaa.ni saptalocanaani ca santi taani k.rtsnaa.m p.rthivii.m pre.sitaa ii"svarasya saptaatmaana.h|


yata.h si.mhaasanaadhi.s.thaanakaarii me.sa"saavakastaan caarayi.syati, am.rtatoyaanaa.m prasrava.naanaa.m sannidhi.m taan gamayi.syati ca, ii"svaro.api te.saa.m nayanabhya.h sarvvama"sru pramaark.syati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos