प्रकाशितवाक्य 21:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script9 anantara.m "se.sasaptada.n.dai.h paripuur.naa.h sapta ka.msaa ye.saa.m saptaduutaanaa.m kare.svaasan te.saameka aagatya maa.m sambhaa.syaavadat, aagacchaaha.m taa.m kanyaam arthato me.sa"saavakasya bhaavibhaaryyaa.m tvaa.m dar"sayaami| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari9 अनन्तरं शेषसप्तदण्डैः परिपूर्णाः सप्त कंसा येषां सप्तदूतानां करेष्वासन् तेषामेक आगत्य मां सम्भाष्यावदत्, आगच्छाहं तां कन्याम् अर्थतो मेषशावकस्य भाविभार्य्यां त्वां दर्शयामि। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script9 অনন্তৰং শেষসপ্তদণ্ডৈঃ পৰিপূৰ্ণাঃ সপ্ত কংসা যেষাং সপ্তদূতানাং কৰেষ্ৱাসন্ তেষামেক আগত্য মাং সম্ভাষ্যাৱদৎ, আগচ্ছাহং তাং কন্যাম্ অৰ্থতো মেষশাৱকস্য ভাৱিভাৰ্য্যাং ৎৱাং দৰ্শযামি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script9 অনন্তরং শেষসপ্তদণ্ডৈঃ পরিপূর্ণাঃ সপ্ত কংসা যেষাং সপ্তদূতানাং করেষ্ৱাসন্ তেষামেক আগত্য মাং সম্ভাষ্যাৱদৎ, আগচ্ছাহং তাং কন্যাম্ অর্থতো মেষশাৱকস্য ভাৱিভার্য্যাং ৎৱাং দর্শযামি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script9 အနန္တရံ ၑေၐသပ္တဒဏ္ဍဲး ပရိပူရ္ဏား သပ္တ ကံသာ ယေၐာံ သပ္တဒူတာနာံ ကရေၐွာသန် တေၐာမေက အာဂတျ မာံ သမ္ဘာၐျာဝဒတ်, အာဂစ္ဆာဟံ တာံ ကနျာမ် အရ္ထတော မေၐၑာဝကသျ ဘာဝိဘာရျျာံ တွာံ ဒရ္ၑယာမိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script9 anantaraM zESasaptadaNPaiH paripUrNAH sapta kaMsA yESAM saptadUtAnAM karESvAsan tESAmEka Agatya mAM sambhASyAvadat, AgacchAhaM tAM kanyAm arthatO mESazAvakasya bhAvibhAryyAM tvAM darzayAmi| Ver Capítulo |