प्रकाशितवाक्य 21:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script3 anantara.m svargaad e.sa mahaaravo mayaa "sruta.h pa"syaaya.m maanavai.h saarddham ii"svarasyaavaasa.h, sa tai.h saarddha.m vatsyati te ca tasya prajaa bhavi.syanti, ii"svara"sca svaya.m te.saam ii"svaro bhuutvaa tai.h saarddha.m sthaasyati| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari3 अनन्तरं स्वर्गाद् एष महारवो मया श्रुतः पश्यायं मानवैः सार्द्धम् ईश्वरस्यावासः, स तैः सार्द्धं वत्स्यति ते च तस्य प्रजा भविष्यन्ति, ईश्वरश्च स्वयं तेषाम् ईश्वरो भूत्वा तैः सार्द्धं स्थास्यति। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script3 অনন্তৰং স্ৱৰ্গাদ্ এষ মহাৰৱো মযা শ্ৰুতঃ পশ্যাযং মানৱৈঃ সাৰ্দ্ধম্ ঈশ্ৱৰস্যাৱাসঃ, স তৈঃ সাৰ্দ্ধং ৱৎস্যতি তে চ তস্য প্ৰজা ভৱিষ্যন্তি, ঈশ্ৱৰশ্চ স্ৱযং তেষাম্ ঈশ্ৱৰো ভূৎৱা তৈঃ সাৰ্দ্ধং স্থাস্যতি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script3 অনন্তরং স্ৱর্গাদ্ এষ মহারৱো মযা শ্রুতঃ পশ্যাযং মানৱৈঃ সার্দ্ধম্ ঈশ্ৱরস্যাৱাসঃ, স তৈঃ সার্দ্ধং ৱৎস্যতি তে চ তস্য প্রজা ভৱিষ্যন্তি, ঈশ্ৱরশ্চ স্ৱযং তেষাম্ ঈশ্ৱরো ভূৎৱা তৈঃ সার্দ্ধং স্থাস্যতি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script3 အနန္တရံ သွရ္ဂာဒ် ဧၐ မဟာရဝေါ မယာ ၑြုတး ပၑျာယံ မာနဝဲး သာရ္ဒ္ဓမ် ဤၑွရသျာဝါသး, သ တဲး သာရ္ဒ္ဓံ ဝတ္သျတိ တေ စ တသျ ပြဇာ ဘဝိၐျန္တိ, ဤၑွရၑ္စ သွယံ တေၐာမ် ဤၑွရော ဘူတွာ တဲး သာရ္ဒ္ဓံ သ္ထာသျတိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script3 anantaraM svargAd ESa mahAravO mayA zrutaH pazyAyaM mAnavaiH sArddham IzvarasyAvAsaH, sa taiH sArddhaM vatsyati tE ca tasya prajA bhaviSyanti, Izvarazca svayaM tESAm IzvarO bhUtvA taiH sArddhaM sthAsyati| Ver Capítulo |