Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 21:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 anantara.m svargaad e.sa mahaaravo mayaa "sruta.h pa"syaaya.m maanavai.h saarddham ii"svarasyaavaasa.h, sa tai.h saarddha.m vatsyati te ca tasya prajaa bhavi.syanti, ii"svara"sca svaya.m te.saam ii"svaro bhuutvaa tai.h saarddha.m sthaasyati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

3 अनन्तरं स्वर्गाद् एष महारवो मया श्रुतः पश्यायं मानवैः सार्द्धम् ईश्वरस्यावासः, स तैः सार्द्धं वत्स्यति ते च तस्य प्रजा भविष्यन्ति, ईश्वरश्च स्वयं तेषाम् ईश्वरो भूत्वा तैः सार्द्धं स्थास्यति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অনন্তৰং স্ৱৰ্গাদ্ এষ মহাৰৱো মযা শ্ৰুতঃ পশ্যাযং মানৱৈঃ সাৰ্দ্ধম্ ঈশ্ৱৰস্যাৱাসঃ, স তৈঃ সাৰ্দ্ধং ৱৎস্যতি তে চ তস্য প্ৰজা ভৱিষ্যন্তি, ঈশ্ৱৰশ্চ স্ৱযং তেষাম্ ঈশ্ৱৰো ভূৎৱা তৈঃ সাৰ্দ্ধং স্থাস্যতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অনন্তরং স্ৱর্গাদ্ এষ মহারৱো মযা শ্রুতঃ পশ্যাযং মানৱৈঃ সার্দ্ধম্ ঈশ্ৱরস্যাৱাসঃ, স তৈঃ সার্দ্ধং ৱৎস্যতি তে চ তস্য প্রজা ভৱিষ্যন্তি, ঈশ্ৱরশ্চ স্ৱযং তেষাম্ ঈশ্ৱরো ভূৎৱা তৈঃ সার্দ্ধং স্থাস্যতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အနန္တရံ သွရ္ဂာဒ် ဧၐ မဟာရဝေါ မယာ ၑြုတး ပၑျာယံ မာနဝဲး သာရ္ဒ္ဓမ် ဤၑွရသျာဝါသး, သ တဲး သာရ္ဒ္ဓံ ဝတ္သျတိ တေ စ တသျ ပြဇာ ဘဝိၐျန္တိ, ဤၑွရၑ္စ သွယံ တေၐာမ် ဤၑွရော ဘူတွာ တဲး သာရ္ဒ္ဓံ သ္ထာသျတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 anantaraM svargAd ESa mahAravO mayA zrutaH pazyAyaM mAnavaiH sArddham IzvarasyAvAsaH, sa taiH sArddhaM vatsyati tE ca tasya prajA bhaviSyanti, Izvarazca svayaM tESAm IzvarO bhUtvA taiH sArddhaM sthAsyati|

Ver Capítulo Copiar




प्रकाशितवाक्य 21:3
29 Referencias Cruzadas  

sa vaado manu.syaruupe.naavatiiryya satyataanugrahaabhyaa.m paripuur.na.h san saardham asmaabhi rnyavasat tata.h pituradvitiiyaputrasya yogyo yo mahimaa ta.m mahimaana.m tasyaapa"syaama|


tato yii"su.h pratyuditavaan, yo jano mayi priiyate sa mamaaj naa api g.rhlaati, tena mama pitaapi tasmin pre.syate, aavaa nca tannika.tamaagatya tena saha nivatsyaava.h|


ii"svarasya mandire.na saha vaa devapratimaanaa.m kaa tulanaa? amarasye"svarasya mandira.m yuuyameva| ii"svare.na tadukta.m yathaa, te.saa.m madhye.aha.m svaavaasa.m nidhaasyaami te.saa.m madhye ca yaataayaata.m kurvvan te.saam ii"svaro bhavi.syaami te ca mallokaa bhavi.syanti|


yu.smaaka.m pitaa bhavi.syaami ca, yuuya nca mama kanyaaputraa bhavi.syatheti sarvva"saktimataa parame"svare.nokta.m|


asmaaka.m taatene"svare.na prabhunaa yii"sukhrii.s.tena ca yu.smatsamiipagamanaayaasmaaka.m panthaa sugama.h kriyataa.m|


kintu te sarvvotk.r.s.tam arthata.h svargiiya.m de"sam aakaa"nk.santi tasmaad ii"svarastaanadhi na lajjamaanaste.saam ii"svara iti naama g.rhiitavaan yata.h sa te.saa.m k.rte nagarameka.m sa.msthaapitavaan|


kintu parame"svara.h kathayati taddinaat paramaha.m israayelava.m"siiyai.h saarddham ima.m niyama.m sthiriikari.syaami, te.saa.m citte mama vidhiin sthaapayi.syaami te.saa.m h.rtpatre ca taan lekhi.syaami, aparamaha.m te.saam ii"svaro bhavi.syaami te ca mama lokaa bhavi.syanti|


yacca duu.sya.m na manujai.h kintvii"svare.na sthaapita.m tasya satyaduu.syasya pavitravastuunaa nca sevaka.h sa bhavati|


tai.h sapta stanitai rvaakye kathite .aha.m tat lekhitum udyata aasa.m kintu svargaad vaagiya.m mayaa "srutaa sapta stanitai ryad yad ukta.m tat mudrayaa"nkaya maa likha|


apara.m svargaad yasya ravo mayaa"sraavi sa puna rmaa.m sambhaa.syaavadat tva.m gatvaa samudramedinyosti.s.thato duutasya karaat ta.m vistiir.na.m k.sudragrantha.m g.rhaa.na,


tata.h para.m svarge uccai rbhaa.samaa.no ravo .aya.m mayaa"sraavi, traa.na.m "sakti"sca raajatvamadhunaive"svarasya na.h| tathaa tenaabhi.siktasya traatu.h paraakramo .abhavat.m|| yato nipaatito .asmaaka.m bhraat.r.naa.m so .abhiyojaka.h| yene"svarasya na.h saak.saat te .aduu.syanta divaani"sa.m||


yo jayati sa sarvve.saam adhikaarii bhavi.syati, aha nca tasye"svaro bhavi.syaami sa ca mama putro bhavi.syati|


apara.m kimapi "saapagrasta.m puna rna bhavi.syati tasyaa madhya ii"svarasya me.sa"saavakasya ca si.mhaasana.m sthaasyati tasya daasaa"sca ta.m sevi.syante|


tatkaara.naat ta ii"svarasya si.mhaasanasyaantike ti.s.thanto divaaraatra.m tasya mandire ta.m sevante si.mhaasanopavi.s.to jana"sca taan adhisthaasyati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos