प्रकाशितवाक्य 21:23 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script23 tasyai nagaryyai diiptidaanaartha.m suuryyaacandramaso.h prayojana.m naasti yata ii"svarasya prataapastaa.m diipayati me.sa"saavaka"sca tasyaa jyotirasti| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari23 तस्यै नगर्य्यै दीप्तिदानार्थं सूर्य्याचन्द्रमसोः प्रयोजनं नास्ति यत ईश्वरस्य प्रतापस्तां दीपयति मेषशावकश्च तस्या ज्योतिरस्ति। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script23 তস্যৈ নগৰ্য্যৈ দীপ্তিদানাৰ্থং সূৰ্য্যাচন্দ্ৰমসোঃ প্ৰযোজনং নাস্তি যত ঈশ্ৱৰস্য প্ৰতাপস্তাং দীপযতি মেষশাৱকশ্চ তস্যা জ্যোতিৰস্তি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script23 তস্যৈ নগর্য্যৈ দীপ্তিদানার্থং সূর্য্যাচন্দ্রমসোঃ প্রযোজনং নাস্তি যত ঈশ্ৱরস্য প্রতাপস্তাং দীপযতি মেষশাৱকশ্চ তস্যা জ্যোতিরস্তি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script23 တသျဲ နဂရျျဲ ဒီပ္တိဒါနာရ္ထံ သူရျျာစန္ဒြမသေား ပြယောဇနံ နာသ္တိ ယတ ဤၑွရသျ ပြတာပသ္တာံ ဒီပယတိ မေၐၑာဝကၑ္စ တသျာ ဇျောတိရသ္တိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script23 tasyai nagaryyai dIptidAnArthaM sUryyAcandramasOH prayOjanaM nAsti yata Izvarasya pratApastAM dIpayati mESazAvakazca tasyA jyOtirasti| Ver Capítulo |