Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 21:21 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

21 dvaada"sagopuraa.ni dvaada"samuktaabhi rnirmmitaani, ekaika.m gopuram ekaikayaa muktayaa k.rta.m nagaryyaa mahaamaarga"scaacchakaacavat nirmmalasuvar.nena nirmmita.m|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

21 द्वादशगोपुराणि द्वादशमुक्ताभि र्निर्म्मितानि, एकैकं गोपुरम् एकैकया मुक्तया कृतं नगर्य्या महामार्गश्चाच्छकाचवत् निर्म्मलसुवर्णेन निर्म्मितं।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 দ্ৱাদশগোপুৰাণি দ্ৱাদশমুক্তাভি ৰ্নিৰ্ম্মিতানি, একৈকং গোপুৰম্ একৈকযা মুক্তযা কৃতং নগৰ্য্যা মহামাৰ্গশ্চাচ্ছকাচৱৎ নিৰ্ম্মলসুৱৰ্ণেন নিৰ্ম্মিতং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 দ্ৱাদশগোপুরাণি দ্ৱাদশমুক্তাভি র্নির্ম্মিতানি, একৈকং গোপুরম্ একৈকযা মুক্তযা কৃতং নগর্য্যা মহামার্গশ্চাচ্ছকাচৱৎ নির্ম্মলসুৱর্ণেন নির্ম্মিতং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ဒွါဒၑဂေါပုရာဏိ ဒွါဒၑမုက္တာဘိ ရ္နိရ္မ္မိတာနိ, ဧကဲကံ ဂေါပုရမ် ဧကဲကယာ မုက္တယာ ကၖတံ နဂရျျာ မဟာမာရ္ဂၑ္စာစ္ဆကာစဝတ် နိရ္မ္မလသုဝရ္ဏေန နိရ္မ္မိတံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 dvAdazagOpurANi dvAdazamuktAbhi rnirmmitAni, EkaikaM gOpuram EkaikayA muktayA kRtaM nagaryyA mahAmArgazcAcchakAcavat nirmmalasuvarNEna nirmmitaM|

Ver Capítulo Copiar




प्रकाशितवाक्य 21:21
10 Referencias Cruzadas  

saa naarii k.r.s.nalohitavar.na.m sinduuravar.na nca paricchada.m dhaarayati svar.nama.nimuktaabhi"sca vibhuu.sitaasti tasyaa.h kare gh.r.naarhadravyai.h svavyabhicaarajaatamalai"sca paripuur.na eka.h suvar.namaya.h ka.mso vidyate|


haa haa mahaapuri, tva.m suuk.smavastrai.h k.r.s.nalohitavastrai.h sinduuravar.navaasobhi"scaacchaaditaa svar.nama.nimuktaabhirala"nk.rtaa caasii.h,


anara.m nagaryyaastadiiyagopuraa.naa.m tatpraaciirasya ca maapanaartha.m mayaa sambhaa.samaa.nasya duutasya kare svar.namaya eka.h parimaa.nada.n.da aasiit|


tasya praaciirasya nirmmiti.h suuryyakaantama.nibhi rnagarii ca nirmmalakaacatulyena "suddhasuvar.nena nirmmitaa|


nagaryyaa maargamadhye tasyaa nadyaa.h paar"svayoram.rtav.rk.saa vidyante te.saa.m dvaada"saphalaani bhavanti, ekaiko v.rk.sa.h pratimaasa.m svaphala.m phalati tadv.rk.sapatraa.ni caanyajaatiiyaanaam aarogyajanakaani|


apara.m si.mhaasanasyaantike spha.tikatulya.h kaacamayo jalaa"sayo vidyate, aparam agrata.h pa"scaacca bahucak.su.smanta"scatvaara.h praa.nina.h si.mhasanasya madhye caturdik.su ca vidyante|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos