प्रकाशितवाक्य 21:20 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script20 pa ncama.m vaiduuryyasya, .sa.s.tha.m "so.naratnasya, saptama.m candrakaantasya,a.s.tama.m gomedasya, navama.m padmaraagasya, da"sama.m la"suuniiyasya, ekaada"sa.m .serojasya, dvaada"sa.m mar.tii.sma.ne"scaasti| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari20 पञ्चमं वैदूर्य्यस्य, षष्ठं शोणरत्नस्य, सप्तमं चन्द्रकान्तस्य,अष्टमं गोमेदस्य, नवमं पद्मरागस्य, दशमं लशूनीयस्य, एकादशं षेरोजस्य, द्वादशं मर्टीष्मणेश्चास्ति। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script20 পঞ্চমং ৱৈদূৰ্য্যস্য, ষষ্ঠং শোণৰত্নস্য, সপ্তমং চন্দ্ৰকান্তস্য,অষ্টমং গোমেদস্য, নৱমং পদ্মৰাগস্য, দশমং লশূনীযস্য, একাদশং ষেৰোজস্য, দ্ৱাদশং মৰ্টীষ্মণেশ্চাস্তি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script20 পঞ্চমং ৱৈদূর্য্যস্য, ষষ্ঠং শোণরত্নস্য, সপ্তমং চন্দ্রকান্তস্য,অষ্টমং গোমেদস্য, নৱমং পদ্মরাগস্য, দশমং লশূনীযস্য, একাদশং ষেরোজস্য, দ্ৱাদশং মর্টীষ্মণেশ্চাস্তি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script20 ပဉ္စမံ ဝဲဒူရျျသျ, ၐၐ္ဌံ ၑောဏရတ္နသျ, သပ္တမံ စန္ဒြကာန္တသျ,အၐ္ဋမံ ဂေါမေဒသျ, နဝမံ ပဒ္မရာဂသျ, ဒၑမံ လၑူနီယသျ, ဧကာဒၑံ ၐေရောဇသျ, ဒွါဒၑံ မရ္ဋီၐ္မဏေၑ္စာသ္တိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script20 panjcamaM vaidUryyasya, SaSThaM zONaratnasya, saptamaM candrakAntasya,aSTamaM gOmEdasya, navamaM padmarAgasya, dazamaM lazUnIyasya, EkAdazaM SErOjasya, dvAdazaM marTISmaNEzcAsti| Ver Capítulo |