प्रकाशितवाक्य 21:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script19 nagaryyaa.h praaciirasya muulaani ca sarvvavidhamahaarghama.nibhi rbhuu.sitaani| te.saa.m prathama.m bhittimuula.m suuryyakaantasya, dvitiiya.m niilasya, t.rtiiya.m taamrama.ne.h, caturtha.m marakatasya, Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari19 नगर्य्याः प्राचीरस्य मूलानि च सर्व्वविधमहार्घमणिभि र्भूषितानि। तेषां प्रथमं भित्तिमूलं सूर्य्यकान्तस्य, द्वितीयं नीलस्य, तृतीयं ताम्रमणेः, चतुर्थं मरकतस्य, Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script19 নগৰ্য্যাঃ প্ৰাচীৰস্য মূলানি চ সৰ্ৱ্ৱৱিধমহাৰ্ঘমণিভি ৰ্ভূষিতানি| তেষাং প্ৰথমং ভিত্তিমূলং সূৰ্য্যকান্তস্য, দ্ৱিতীযং নীলস্য, তৃতীযং তাম্ৰমণেঃ, চতুৰ্থং মৰকতস্য, Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script19 নগর্য্যাঃ প্রাচীরস্য মূলানি চ সর্ৱ্ৱৱিধমহার্ঘমণিভি র্ভূষিতানি| তেষাং প্রথমং ভিত্তিমূলং সূর্য্যকান্তস্য, দ্ৱিতীযং নীলস্য, তৃতীযং তাম্রমণেঃ, চতুর্থং মরকতস্য, Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script19 နဂရျျား ပြာစီရသျ မူလာနိ စ သရွွဝိဓမဟာရ္ဃမဏိဘိ ရ္ဘူၐိတာနိ၊ တေၐာံ ပြထမံ ဘိတ္တိမူလံ သူရျျကာန္တသျ, ဒွိတီယံ နီလသျ, တၖတီယံ တာမြမဏေး, စတုရ္ထံ မရကတသျ, Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script19 nagaryyAH prAcIrasya mUlAni ca sarvvavidhamahArghamaNibhi rbhUSitAni| tESAM prathamaM bhittimUlaM sUryyakAntasya, dvitIyaM nIlasya, tRtIyaM tAmramaNEH, caturthaM marakatasya, Ver Capítulo |