प्रकाशितवाक्य 21:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script18 tasya praaciirasya nirmmiti.h suuryyakaantama.nibhi rnagarii ca nirmmalakaacatulyena "suddhasuvar.nena nirmmitaa| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari18 तस्य प्राचीरस्य निर्म्मितिः सूर्य्यकान्तमणिभि र्नगरी च निर्म्मलकाचतुल्येन शुद्धसुवर्णेन निर्म्मिता। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script18 তস্য প্ৰাচীৰস্য নিৰ্ম্মিতিঃ সূৰ্য্যকান্তমণিভি ৰ্নগৰী চ নিৰ্ম্মলকাচতুল্যেন শুদ্ধসুৱৰ্ণেন নিৰ্ম্মিতা| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script18 তস্য প্রাচীরস্য নির্ম্মিতিঃ সূর্য্যকান্তমণিভি র্নগরী চ নির্ম্মলকাচতুল্যেন শুদ্ধসুৱর্ণেন নির্ম্মিতা| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script18 တသျ ပြာစီရသျ နိရ္မ္မိတိး သူရျျကာန္တမဏိဘိ ရ္နဂရီ စ နိရ္မ္မလကာစတုလျေန ၑုဒ္ဓသုဝရ္ဏေန နိရ္မ္မိတာ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script18 tasya prAcIrasya nirmmitiH sUryyakAntamaNibhi rnagarI ca nirmmalakAcatulyEna zuddhasuvarNEna nirmmitA| Ver Capítulo |