प्रकाशितवाक्य 21:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script15 anara.m nagaryyaastadiiyagopuraa.naa.m tatpraaciirasya ca maapanaartha.m mayaa sambhaa.samaa.nasya duutasya kare svar.namaya eka.h parimaa.nada.n.da aasiit| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari15 अनरं नगर्य्यास्तदीयगोपुराणां तत्प्राचीरस्य च मापनार्थं मया सम्भाषमाणस्य दूतस्य करे स्वर्णमय एकः परिमाणदण्ड आसीत्। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script15 অনৰং নগৰ্য্যাস্তদীযগোপুৰাণাং তৎপ্ৰাচীৰস্য চ মাপনাৰ্থং মযা সম্ভাষমাণস্য দূতস্য কৰে স্ৱৰ্ণময একঃ পৰিমাণদণ্ড আসীৎ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script15 অনরং নগর্য্যাস্তদীযগোপুরাণাং তৎপ্রাচীরস্য চ মাপনার্থং মযা সম্ভাষমাণস্য দূতস্য করে স্ৱর্ণময একঃ পরিমাণদণ্ড আসীৎ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script15 အနရံ နဂရျျာသ္တဒီယဂေါပုရာဏာံ တတ္ပြာစီရသျ စ မာပနာရ္ထံ မယာ သမ္ဘာၐမာဏသျ ဒူတသျ ကရေ သွရ္ဏမယ ဧကး ပရိမာဏဒဏ္ဍ အာသီတ်၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script15 anaraM nagaryyAstadIyagOpurANAM tatprAcIrasya ca mApanArthaM mayA sambhASamANasya dUtasya karE svarNamaya EkaH parimANadaNPa AsIt| Ver Capítulo |