प्रकाशितवाक्य 21:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script14 nagaryyaa.h praaciirasya dvaada"sa muulaani santi tatra me.saa"saavaakasya dvaada"sapreritaanaa.m dvaada"sa naamaani likhitaani| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari14 नगर्य्याः प्राचीरस्य द्वादश मूलानि सन्ति तत्र मेषाशावाकस्य द्वादशप्रेरितानां द्वादश नामानि लिखितानि। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script14 নগৰ্য্যাঃ প্ৰাচীৰস্য দ্ৱাদশ মূলানি সন্তি তত্ৰ মেষাশাৱাকস্য দ্ৱাদশপ্ৰেৰিতানাং দ্ৱাদশ নামানি লিখিতানি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script14 নগর্য্যাঃ প্রাচীরস্য দ্ৱাদশ মূলানি সন্তি তত্র মেষাশাৱাকস্য দ্ৱাদশপ্রেরিতানাং দ্ৱাদশ নামানি লিখিতানি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script14 နဂရျျား ပြာစီရသျ ဒွါဒၑ မူလာနိ သန္တိ တတြ မေၐာၑာဝါကသျ ဒွါဒၑပြေရိတာနာံ ဒွါဒၑ နာမာနိ လိခိတာနိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script14 nagaryyAH prAcIrasya dvAdaza mUlAni santi tatra mESAzAvAkasya dvAdazaprEritAnAM dvAdaza nAmAni likhitAni| Ver Capítulo |