Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 20:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

4 anantara.m mayaa si.mhaasanaani d.r.s.taani tatra ye janaa upaavi"san tebhyo vicaarabhaaro .adiiyata; anantara.m yii"so.h saak.syasya kaara.naad ii"svaravaakyasya kaara.naacca ye.saa.m "sira"schedana.m k.rta.m pa"sostadiiyapratimaayaa vaa puujaa yai rna k.rtaa bhaale kare vaa kala"nko .api na dh.rtaste.saam aatmaano .api mayaa d.r.s.taa.h, te praaptajiivanaastadvar.sasahasra.m yaavat khrii.s.tena saarddha.m raajatvamakurvvan|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

4 अनन्तरं मया सिंहासनानि दृष्टानि तत्र ये जना उपाविशन् तेभ्यो विचारभारो ऽदीयत; अनन्तरं यीशोः साक्ष्यस्य कारणाद् ईश्वरवाक्यस्य कारणाच्च येषां शिरश्छेदनं कृतं पशोस्तदीयप्रतिमाया वा पूजा यै र्न कृता भाले करे वा कलङ्को ऽपि न धृतस्तेषाम् आत्मानो ऽपि मया दृष्टाः, ते प्राप्तजीवनास्तद्वर्षसहस्रं यावत् ख्रीष्टेन सार्द्धं राजत्वमकुर्व्वन्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 অনন্তৰং মযা সিংহাসনানি দৃষ্টানি তত্ৰ যে জনা উপাৱিশন্ তেভ্যো ৱিচাৰভাৰো ঽদীযত; অনন্তৰং যীশোঃ সাক্ষ্যস্য কাৰণাদ্ ঈশ্ৱৰৱাক্যস্য কাৰণাচ্চ যেষাং শিৰশ্ছেদনং কৃতং পশোস্তদীযপ্ৰতিমাযা ৱা পূজা যৈ ৰ্ন কৃতা ভালে কৰে ৱা কলঙ্কো ঽপি ন ধৃতস্তেষাম্ আত্মানো ঽপি মযা দৃষ্টাঃ, তে প্ৰাপ্তজীৱনাস্তদ্ৱৰ্ষসহস্ৰং যাৱৎ খ্ৰীষ্টেন সাৰ্দ্ধং ৰাজৎৱমকুৰ্ৱ্ৱন্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 অনন্তরং মযা সিংহাসনানি দৃষ্টানি তত্র যে জনা উপাৱিশন্ তেভ্যো ৱিচারভারো ঽদীযত; অনন্তরং যীশোঃ সাক্ষ্যস্য কারণাদ্ ঈশ্ৱরৱাক্যস্য কারণাচ্চ যেষাং শিরশ্ছেদনং কৃতং পশোস্তদীযপ্রতিমাযা ৱা পূজা যৈ র্ন কৃতা ভালে করে ৱা কলঙ্কো ঽপি ন ধৃতস্তেষাম্ আত্মানো ঽপি মযা দৃষ্টাঃ, তে প্রাপ্তজীৱনাস্তদ্ৱর্ষসহস্রং যাৱৎ খ্রীষ্টেন সার্দ্ধং রাজৎৱমকুর্ৱ্ৱন্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 အနန္တရံ မယာ သိံဟာသနာနိ ဒၖၐ္ဋာနိ တတြ ယေ ဇနာ ဥပါဝိၑန် တေဘျော ဝိစာရဘာရော 'ဒီယတ; အနန္တရံ ယီၑေား သာက္ၐျသျ ကာရဏာဒ် ဤၑွရဝါကျသျ ကာရဏာစ္စ ယေၐာံ ၑိရၑ္ဆေဒနံ ကၖတံ ပၑောသ္တဒီယပြတိမာယာ ဝါ ပူဇာ ယဲ ရ္န ကၖတာ ဘာလေ ကရေ ဝါ ကလင်္ကော 'ပိ န ဓၖတသ္တေၐာမ် အာတ္မာနော 'ပိ မယာ ဒၖၐ္ဋား, တေ ပြာပ္တဇီဝနာသ္တဒွရ္ၐသဟသြံ ယာဝတ် ခြီၐ္ဋေန သာရ္ဒ္ဓံ ရာဇတွမကုရွွန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 anantaraM mayA siMhAsanAni dRSTAni tatra yE janA upAvizan tEbhyO vicArabhArO 'dIyata; anantaraM yIzOH sAkSyasya kAraNAd IzvaravAkyasya kAraNAcca yESAM zirazchEdanaM kRtaM pazOstadIyapratimAyA vA pUjA yai rna kRtA bhAlE karE vA kalagkO 'pi na dhRtastESAm AtmAnO 'pi mayA dRSTAH, tE prAptajIvanAstadvarSasahasraM yAvat khrISTEna sArddhaM rAjatvamakurvvan|

Ver Capítulo Copiar




प्रकाशितवाक्य 20:4
40 Referencias Cruzadas  

tato yii"su.h kathitavaan, yu.smaanaha.m tathya.m vadaami, yuuya.m mama pa"scaadvarttino jaataa iti kaara.naat naviinas.r.s.tikaale yadaa manujasuta.h sviiyai"scaryyasi.mhaasana upavek.syati, tadaa yuuyamapi dvaada"sasi.mhaasane.suupavi"sya israayeliiyadvaada"sava.m"saanaa.m vicaara.m kari.syatha|


bahu.su vighna.m praaptavatsu parasparam .rृtiiyaa.m k.rtavatsu ca eko.apara.m parakare.su samarpayi.syati|


kintu herod ityaakar.nya bhaa.sitavaan yasyaaha.m "sira"schinnavaan sa eva yohanaya.m sa "sma"saanaadudati.s.that|


tatk.sa.na.m raajaa ghaataka.m pre.sya tasya "sira aanetumaadi.s.tavaan|


atha te yii"su.m papracchu.h prathamata eliyenaagantavyam iti vaakya.m kuta upaadhyaayaa aahu.h?


santaanaan prati pit.r.naa.m manaa.msi dharmmaj naana.m pratyanaaj naagraahi.na"sca paraavarttayitu.m, prabho.h parame"svarasya sevaartham ekaa.m sajjitajaati.m vidhaatu nca sa eliyaruupaatma"saktipraaptastasyaagre gami.syati|


tata aa"si.sa.m lapsyase, te.su pari"sodha.m karttuma"saknuvatsu "sma"saanaaddhaarmmikaanaamutthaanakaale tva.m phalaa.m lapsyase|


tasmaan mama raajye bhojanaasane ca bhojanapaane kari.syadhve si.mhaasane.suupavi"sya cesraayeliiyaanaa.m dvaada"sava.m"saanaa.m vicaara.m kari.syadhve|


kiyatkaalarat param asya jagato lokaa maa.m puna rna drak.syanti kintu yuuya.m drak.syatha;aha.m jiivi.syaami tasmaat kaara.naad yuuyamapi jiivi.syatha|


te.saa.m nigrahe.na yadii"svare.na saha jagato janaanaa.m melana.m jaata.m tarhi te.saam anug.rhiitatva.m m.rtadehe yathaa jiivanalaabhastadvat ki.m na bhavi.syati?


ataeva vaya.m yadi santaanaastarhyadhikaari.na.h, arthaad ii"svarasya svattvaadhikaari.na.h khrii.s.tena sahaadhikaari.na"sca bhavaama.h; apara.m tena saarddha.m yadi du.hkhabhaagino bhavaamastarhi tasya vibhavasyaapi bhaagino bhavi.syaama.h|


yadi vaya.m tam ana"ngiikurmmastarhi so .asmaanapyana"ngiikari.syati|


sa ce"svarasya vaakye khrii.s.tasya saak.sye ca yadyad d.r.s.tavaan tasya pramaa.na.m dattavaan|


yu.smaaka.m bhraataa yii"sukhrii.s.tasya kle"saraajyatitik.saa.naa.m sahabhaagii caaha.m yohan ii"svarasya vaakyaheto ryii"sukhrii.s.tasya saak.syaheto"sca paatmanaamaka upadviipa aasa.m|


tasmaat saarddhadinatrayaat param ii"svaraat jiivanadaayaka aatmani tau pravi.s.te tau cara.nairudati.s.thataa.m, tena yaavantastaavapa"syan te .atiiva traasayuktaa abhavan|


anantara.m saptaduutena tuuryyaa.m vaaditaayaa.m svarga uccai.h svarairvaagiya.m kiirttitaa, raajatva.m jagato yadyad raajya.m tadadhunaabhavat| asmatprabhostadiiyaabhi.siktasya taarakasya ca| tena caanantakaaliiya.m raajatva.m prakari.syate||


pa"scaat mama dvaabhyaa.m saak.sibhyaa.m mayaa saamarthya.m daayi.syate taavu.s.tralomajavastraparihitau .sa.s.thyadhikadvi"sataadhikasahasradinaani yaavad bhavi.syadvaakyaani vadi.syata.h|


apara.m tayo.h saak.sye samaapte sati rasaatalaad yenotthitavya.m sa pa"sustaabhyaa.m saha yuddhvaa tau je.syati hani.syati ca|


me.savatsasya raktena svasaak.syavacanena ca| te tu nirjitavantasta.m na ca sneham akurvvata| praa.no.svapi svakiiye.su mara.nasyaiva sa"nka.te|


te.saa.m yaatanaayaa dhuumo .anantakaala.m yaavad udgami.syati ye ca pa"su.m tasya pratimaa nca puujayanti tasya naamno .a"nka.m vaa g.rhlanti te divaani"sa.m ka ncana viraama.m na praapsyanti|


vahnimi"sritasya kaacamayasya jalaa"sayasyaak.rtirapi d.r.s.taa ye ca pa"sostatpratimaayaastannaamno .a"nkasya ca prabhuutavantaste tasya kaacamayajalaa"sayasya tiire ti.s.thanta ii"svariiyavii.naa dhaarayanti,


tvayaa d.r.s.to .asau pa"suraasiit nedaanii.m varttate kintu rasaatalaat tenodetavya.m vinaa"sa"sca gantavya.h| tato ye.saa.m naamaani jagata.h s.r.s.tikaalam aarabhya jiivanapustake likhitaani na vidyante te p.rthiviinivaasino bhuutam avarttamaanamupasthaasyanta nca ta.m pa"su.m d.r.s.tvaa"scaryya.m ma.msyante|


yo jano jayati "se.saparyyanta.m mama kriyaa.h paalayati ca tasmaa aham anyajaatiiyaanaam aadhipatya.m daasyaami;


e.saa prathamotthiti.h| ya.h ka"scit prathamaayaa utthitera.m"sii sa dhanya.h pavitra"sca| te.su dvitiiyam.rtyo.h ko .apyadhikaaro naasti ta ii"svarasya khrii.s.tasya ca yaajakaa bhavi.syanti var.sasahasra.m yaavat tena saha raajatva.m kari.syanti ca|


tadaanii.m raatri.h puna rna bhavi.syati yata.h prabhu.h parame"svarastaan diipayi.syati te caanantakaala.m yaavad raajatva.m kari.syante|


aparamaha.m yathaa jitavaan mama pitraa ca saha tasya si.mhaasana upavi.s.ta"scaasmi, tathaa yo jano jayati tamaha.m mayaa saarddha.m matsi.mhaasana upave"sayi.syaami|


tasya si.mhaasane caturdik.su caturvi.m"satisi.mhaasanaani ti.s.thanti te.su si.mhaasane.su caturvi.m"sati praaciinalokaa upavi.s.taaste "subhravaasa.hparihitaaste.saa.m "siraa.msi ca suvar.nakirii.tai rbhuu.sitaani|


anantara.m pa ncamamudraayaa.m tena mocitaayaam ii"svaravaakyahetostatra saak.syadaanaacca cheditaanaa.m lokaanaa.m dehino vedyaa adho mayaad.r"syanta|


ii"svarasya daasaa yaavad asmaabhi rbhaale.su mudrayaa"nkitaa na bhavi.syanti taavat p.rthivii samudro tarava"sca yu.smaabhi rna hi.msyantaa.m|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos