प्रकाशितवाक्य 20:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script11 tata.h "suklam eka.m mahaasi.mhaasana.m mayaa d.r.s.ta.m tadupavi.s.to .api d.r.s.tastasya vadanaantikaad bhuunabhoma.n.dale palaayetaa.m punastaabhyaa.m sthaana.m na labdha.m| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari11 ततः शुक्लम् एकं महासिंहासनं मया दृष्टं तदुपविष्टो ऽपि दृष्टस्तस्य वदनान्तिकाद् भूनभोमण्डले पलायेतां पुनस्ताभ्यां स्थानं न लब्धं। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script11 ততঃ শুক্লম্ একং মহাসিংহাসনং মযা দৃষ্টং তদুপৱিষ্টো ঽপি দৃষ্টস্তস্য ৱদনান্তিকাদ্ ভূনভোমণ্ডলে পলাযেতাং পুনস্তাভ্যাং স্থানং ন লব্ধং| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script11 ততঃ শুক্লম্ একং মহাসিংহাসনং মযা দৃষ্টং তদুপৱিষ্টো ঽপি দৃষ্টস্তস্য ৱদনান্তিকাদ্ ভূনভোমণ্ডলে পলাযেতাং পুনস্তাভ্যাং স্থানং ন লব্ধং| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script11 တတး ၑုက္လမ် ဧကံ မဟာသိံဟာသနံ မယာ ဒၖၐ္ဋံ တဒုပဝိၐ္ဋော 'ပိ ဒၖၐ္ဋသ္တသျ ဝဒနာန္တိကာဒ် ဘူနဘောမဏ္ဍလေ ပလာယေတာံ ပုနသ္တာဘျာံ သ္ထာနံ န လဗ္ဓံ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script11 tataH zuklam EkaM mahAsiMhAsanaM mayA dRSTaM tadupaviSTO 'pi dRSTastasya vadanAntikAd bhUnabhOmaNPalE palAyEtAM punastAbhyAM sthAnaM na labdhaM| Ver Capítulo |