Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 2:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

2 tava kriyaa.h "srama.h sahi.s.nutaa ca mama gocaraa.h, tva.m du.s.taan so.dhu.m na "sakno.si ye ca preritaa na santa.h svaan preritaan vadanti tva.m taan pariik.sya m.r.saabhaa.si.no vij naatavaan,

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

2 तव क्रियाः श्रमः सहिष्णुता च मम गोचराः, त्वं दुष्टान् सोढुं न शक्नोषि ये च प्रेरिता न सन्तः स्वान् प्रेरितान् वदन्ति त्वं तान् परीक्ष्य मृषाभाषिणो विज्ञातवान्,

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 তৱ ক্ৰিযাঃ শ্ৰমঃ সহিষ্ণুতা চ মম গোচৰাঃ, ৎৱং দুষ্টান্ সোঢুং ন শক্নোষি যে চ প্ৰেৰিতা ন সন্তঃ স্ৱান্ প্ৰেৰিতান্ ৱদন্তি ৎৱং তান্ পৰীক্ষ্য মৃষাভাষিণো ৱিজ্ঞাতৱান্,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 তৱ ক্রিযাঃ শ্রমঃ সহিষ্ণুতা চ মম গোচরাঃ, ৎৱং দুষ্টান্ সোঢুং ন শক্নোষি যে চ প্রেরিতা ন সন্তঃ স্ৱান্ প্রেরিতান্ ৱদন্তি ৎৱং তান্ পরীক্ষ্য মৃষাভাষিণো ৱিজ্ঞাতৱান্,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တဝ ကြိယား ၑြမး သဟိၐ္ဏုတာ စ မမ ဂေါစရား, တွံ ဒုၐ္ဋာန် သောဎုံ န ၑက္နောၐိ ယေ စ ပြေရိတာ န သန္တး သွာန် ပြေရိတာန် ဝဒန္တိ တွံ တာန် ပရီက္ၐျ မၖၐာဘာၐိဏော ဝိဇ္ဉာတဝါန်,

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tava kriyAH zramaH sahiSNutA ca mama gOcarAH, tvaM duSTAn sOPhuM na zaknOSi yE ca prEritA na santaH svAn prEritAn vadanti tvaM tAn parIkSya mRSAbhASiNO vijnjAtavAn,

Ver Capítulo Copiar




प्रकाशितवाक्य 2:2
21 Referencias Cruzadas  

tadaaha.m vadi.syaami, he kukarmmakaari.no yu.smaan aha.m na vedmi, yuuya.m matsamiipaad duuriibhavata|


vaakyamida.m tasya pariik.saartham avaadiit kintu yat kari.syati tat svayam ajaanaat|


so.anyasusa.mvaada.h susa.mvaado nahi kintu kecit maanavaa yu.smaan ca ncaliikurvvanti khrii.s.tiiyasusa.mvaadasya viparyyaya.m karttu.m ce.s.tante ca|


ataeva maanu.saa.naa.m caaturiito bhramakadhuurttataayaa"schalaacca jaatena sarvve.na "sik.saavaayunaa vaya.m yad baalakaa iva dolaayamaanaa na bhraamyaama ityasmaabhi ryatitavya.m,


asmaaka.m taatasye"svarasya saak.saat prabhau yii"sukhrii.s.te yu.smaaka.m vi"svaasena yat kaaryya.m premnaa ya.h pari"srama.h pratyaa"sayaa ca yaa titik.saa jaayate


sarvvaa.ni pariik.sya yad bhadra.m tadeva dhaarayata|


tathaapii"svarasya bhittimuulam acala.m ti.s.thati tasmi.m"sceya.m lipi rmudraa"nkitaa vidyate| yathaa, jaanaati parame"sastu svakiiyaan sarvvamaanavaan| apagacched adharmmaacca ya.h ka"scit khrii.s.tanaamak.rt||


yato yu.smaabhi.h pavitralokaanaa.m ya upakaaro .akaari kriyate ca tene"svarasya naamne prakaa"sita.m prema "srama nca vismarttum ii"svaro.anyaayakaarii na bhavati|


he priyatamaa.h, yuuya.m sarvve.svaatmasu na vi"svasita kintu te ii"svaraat jaataa na vetyaatmana.h pariik.sadhva.m yato bahavo m.r.saabhavi.syadvaadino jaganmadhyam aagatavanta.h|


ata.h kuta.h patito .asi tat sm.rtvaa mana.h paraavarttya puurvviiyakriyaa.h kuru na cet tvayaa manasi na parivarttite .aha.m tuur.nam aagatya tava diipav.rk.sa.m svasthaanaad apasaarayi.syaami|


tathaapi tave.sa gu.no vidyate yat niikalaayatiiyalokaanaa.m yaa.h kriyaa aham .rtiiye taastvamapi .rtiiyame|


tava kriyaa.h kle"so dainya nca mama gocaraa.h kintu tva.m dhanavaanasi ye ca yihuudiiyaa na santa.h "sayataanasya samaajaa.h santi tathaapi svaan yihuudiiyaan vadanti te.saa.m nindaamapyaha.m jaanaami|


apara.m saarddisthasamite rduuta.m pratiida.m likha, yo jana ii"svarasya saptaatmana.h sapta taaraa"sca dhaarayati sa eva bhaa.sate, tava kriyaa mama gocaraa.h, tva.m jiivadaakhyo .asi tathaapi m.rto .asi tadapi jaanaami|


tava kriyaa mama gocaraa.h tva.m "siito naasi tapto .api naasiiti jaanaami|


tava kriyaa mama gocaraa.h pa"sya tava samiipe .aha.m mukta.m dvaara.m sthaapitavaan tat kenaapi roddhu.m na "sakyate yatastavaalpa.m balamaaste tathaapi tva.m mama vaakya.m paalitavaan mama naamno .asviikaara.m na k.rtavaa.m"sca|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos