प्रकाशितवाक्य 2:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script18 apara.m thuyaatiiraasthasamite rduuta.m pratiida.m likha| yasya locane vahni"sikhaasad.r"se cara.nau ca supittalasa"nkaa"sau sa ii"svaraputro bhaa.sate, Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari18 अपरं थुयातीरास्थसमिते र्दूतं प्रतीदं लिख। यस्य लोचने वह्निशिखासदृशे चरणौ च सुपित्तलसङ्काशौ स ईश्वरपुत्रो भाषते, Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script18 অপৰং থুযাতীৰাস্থসমিতে ৰ্দূতং প্ৰতীদং লিখ| যস্য লোচনে ৱহ্নিশিখাসদৃশে চৰণৌ চ সুপিত্তলসঙ্কাশৌ স ঈশ্ৱৰপুত্ৰো ভাষতে, Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script18 অপরং থুযাতীরাস্থসমিতে র্দূতং প্রতীদং লিখ| যস্য লোচনে ৱহ্নিশিখাসদৃশে চরণৌ চ সুপিত্তলসঙ্কাশৌ স ঈশ্ৱরপুত্রো ভাষতে, Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script18 အပရံ ထုယာတီရာသ္ထသမိတေ ရ္ဒူတံ ပြတီဒံ လိခ၊ ယသျ လောစနေ ဝဟ္နိၑိခါသဒၖၑေ စရဏော် စ သုပိတ္တလသင်္ကာၑော် သ ဤၑွရပုတြော ဘာၐတေ, Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script18 aparaM thuyAtIrAsthasamitE rdUtaM pratIdaM likha| yasya lOcanE vahnizikhAsadRzE caraNau ca supittalasagkAzau sa IzvaraputrO bhASatE, Ver Capítulo |