Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 2:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 tathaapi tava viruddha.m mama ki ncid vaktavya.m yato devaprasaadaadanaaya paradaaragamanaaya cesraayela.h santaanaanaa.m sammukha unmaatha.m sthaapayitu.m baalaak yenaa"sik.syata tasya biliyama.h "sik.saavalambinastava kecit janaastatra santi|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

14 तथापि तव विरुद्धं मम किञ्चिद् वक्तव्यं यतो देवप्रसादादनाय परदारगमनाय चेस्रायेलः सन्तानानां सम्मुख उन्माथं स्थापयितुं बालाक् येनाशिक्ष्यत तस्य बिलियमः शिक्षावलम्बिनस्तव केचित् जनास्तत्र सन्ति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 তথাপি তৱ ৱিৰুদ্ধং মম কিঞ্চিদ্ ৱক্তৱ্যং যতো দেৱপ্ৰসাদাদনায পৰদাৰগমনায চেস্ৰাযেলঃ সন্তানানাং সম্মুখ উন্মাথং স্থাপযিতুং বালাক্ যেনাশিক্ষ্যত তস্য বিলিযমঃ শিক্ষাৱলম্বিনস্তৱ কেচিৎ জনাস্তত্ৰ সন্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 তথাপি তৱ ৱিরুদ্ধং মম কিঞ্চিদ্ ৱক্তৱ্যং যতো দেৱপ্রসাদাদনায পরদারগমনায চেস্রাযেলঃ সন্তানানাং সম্মুখ উন্মাথং স্থাপযিতুং বালাক্ যেনাশিক্ষ্যত তস্য বিলিযমঃ শিক্ষাৱলম্বিনস্তৱ কেচিৎ জনাস্তত্র সন্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တထာပိ တဝ ဝိရုဒ္ဓံ မမ ကိဉ္စိဒ် ဝက္တဝျံ ယတော ဒေဝပြသာဒါဒနာယ ပရဒါရဂမနာယ စေသြာယေလး သန္တာနာနာံ သမ္မုခ ဥန္မာထံ သ္ထာပယိတုံ ဗာလာက် ယေနာၑိက္ၐျတ တသျ ဗိလိယမး ၑိက္ၐာဝလမ္ဗိနသ္တဝ ကေစိတ် ဇနာသ္တတြ သန္တိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tathApi tava viruddhaM mama kinjcid vaktavyaM yatO dEvaprasAdAdanAya paradAragamanAya cEsrAyElaH santAnAnAM sammukha unmAthaM sthApayituM bAlAk yEnAzikSyata tasya biliyamaH zikSAvalambinastava kEcit janAstatra santi|

Ver Capítulo Copiar




प्रकाशितवाक्य 2:14
30 Referencias Cruzadas  

vighnaat jagata.h santaapo bhavi.syati, vighno.ava"sya.m janayi.syate, kintu yena manujena vighno jani.syate tasyaiva santaapo bhavi.syati|


ataeva tebhya.h sarvvebhya.h sve.su rak.site.su yuuya.m bhadra.m karmma kari.syatha| yu.smaaka.m ma"ngala.m bhuuyaat|


bhinnade"siiyaanaa.m vi"svaasilokaanaa.m nika.te vaya.m patra.m likhitvettha.m sthiriik.rtavanta.h, devaprasaadabhojana.m rakta.m galapii.danamaaritapraa.nibhojana.m vyabhicaara"scaitebhya.h svarak.sa.navyatireke.na te.saamanyavidhipaalana.m kara.niiya.m na|


etesmin daayuudapi likhitavaan yathaa, ato bhuktyaasana.m te.saam unmaathavad bhavi.syati| vaa va.m"sayantravad baadhaa da.n.davad vaa bhavi.syati||


ittha.m sati vayam adyaarabhya paraspara.m na duu.sayanta.h svabhraatu rvighno vyaaghaato vaa yanna jaayeta taad.r"siimiihaa.m kurmmahe|


tava maa.msabhak.sa.nasuraapaanaadibhi.h kriyaabhi ryadi tava bhraatu.h paadaskhalana.m vighno vaa caa ncalya.m vaa jaayate tarhi tadbhojanapaanayostyaago bhadra.h|


tasya ki.m kaara.na.m? te vi"svaasena nahi kintu vyavasthaayaa.h kriyayaa ce.s.titvaa tasmin skhalanajanake paa.saa.ne paadaskhalana.m praaptaa.h|


vaya nca kru"se hata.m khrii.s.ta.m pracaarayaama.h| tasya pracaaro yihuudiiyai rvighna iva bhinnade"siiyai"sca pralaapa iva manyate,


kintu vyabhicaarabhayaad ekaikasya pu.msa.h svakiiyabhaaryyaa bhavatu tadvad ekaikasyaa yo.sito .api svakiiyabharttaa bhavatu|


vivaaha.h sarvve.saa.m samiipe sammaanitavyastadiiya"sayyaa ca "suci.h kintu ve"syaagaamina.h paaradaarikaa"sce"svare.na da.n.dayi.syante|


te caavi"svaasaad vaakyena skhalanti skhalane ca niyuktaa.h santi|


te "saapagrastaa va.m"saa.h saralamaarga.m vihaaya biyoraputrasya biliyamasya vipathena vrajanto bhraantaa abhavan| sa biliyamo .apyadharmmaat praapye paarito.sike.apriiyata,


taan dhik, te kaabilo maarge caranti paarito.sikasyaa"saato biliyamo bhraantimanudhaavanti korahasya durmmukhatvena vina"syanti ca|


tathaapi tava viruddha.m mayaa ki ncid vaktavya.m yato yaa ii.sebalnaamikaa yo.sit svaa.m bhavi.syadvaadinii.m manyate ve"syaagamanaaya devaprasaadaa"sanaaya ca mama daasaan "sik.sayati bhraamayati ca saa tvayaa na nivaaryyate|


ki nca tava viruddha.m mayaitat vaktavya.m yat tava prathama.m prema tvayaa vyahiiyata|


kintu bhiitaanaam avi"svaasinaa.m gh.r.nyaanaa.m narahant.r.naa.m ve"syaagaaminaa.m mohakaanaa.m devapuujakaanaa.m sarvve.saam an.rtavaadinaa ncaa.m"so vahnigandhakajvalitahrade bhavi.syati, e.sa eva dvitiiyo m.rtyu.h|


kukkurai rmaayaavibhi.h pu"ngaamibhi rnarahant.rृbhi rdevaarccakai.h sarvvairan.rte priiyamaa.nairan.rtaacaaribhi"sca bahi.h sthaatavya.m|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos