प्रकाशितवाक्य 2:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script1 iphi.sasthasamite rduuta.m prati tvam ida.m likha; yo dak.si.nakare.na sapta taaraa dhaarayati saptaanaa.m suvar.nadiipav.rk.saa.naa.m madhye gamanaagamane karoti ca tenedam ucyate| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari1 इफिषस्थसमिते र्दूतं प्रति त्वम् इदं लिख; यो दक्षिणकरेण सप्त तारा धारयति सप्तानां सुवर्णदीपवृक्षाणां मध्ये गमनागमने करोति च तेनेदम् उच्यते। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script1 ইফিষস্থসমিতে ৰ্দূতং প্ৰতি ৎৱম্ ইদং লিখ; যো দক্ষিণকৰেণ সপ্ত তাৰা ধাৰযতি সপ্তানাং সুৱৰ্ণদীপৱৃক্ষাণাং মধ্যে গমনাগমনে কৰোতি চ তেনেদম্ উচ্যতে| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script1 ইফিষস্থসমিতে র্দূতং প্রতি ৎৱম্ ইদং লিখ; যো দক্ষিণকরেণ সপ্ত তারা ধারযতি সপ্তানাং সুৱর্ণদীপৱৃক্ষাণাং মধ্যে গমনাগমনে করোতি চ তেনেদম্ উচ্যতে| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script1 ဣဖိၐသ္ထသမိတေ ရ္ဒူတံ ပြတိ တွမ် ဣဒံ လိခ; ယော ဒက္ၐိဏကရေဏ သပ္တ တာရာ ဓာရယတိ သပ္တာနာံ သုဝရ္ဏဒီပဝၖက္ၐာဏာံ မဓျေ ဂမနာဂမနေ ကရောတိ စ တေနေဒမ် ဥစျတေ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script1 iphiSasthasamitE rdUtaM prati tvam idaM likha; yO dakSiNakarENa sapta tArA dhArayati saptAnAM suvarNadIpavRkSANAM madhyE gamanAgamanE karOti ca tEnEdam ucyatE| Ver Capítulo |