Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 19:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

9 sa sucelaka.h pavitralokaanaa.m pu.nyaani| tata.h sa maam uktavaan tvamida.m likha me.sa"saavakasya vivaahabhojyaaya ye nimantritaaste dhanyaa iti| punarapi maam avadat, imaanii"svarasya satyaani vaakyaani|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

9 स सुचेलकः पवित्रलोकानां पुण्यानि। ततः स माम् उक्तवान् त्वमिदं लिख मेषशावकस्य विवाहभोज्याय ये निमन्त्रितास्ते धन्या इति। पुनरपि माम् अवदत्, इमानीश्वरस्य सत्यानि वाक्यानि।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 স সুচেলকঃ পৱিত্ৰলোকানাং পুণ্যানি| ততঃ স মাম্ উক্তৱান্ ৎৱমিদং লিখ মেষশাৱকস্য ৱিৱাহভোজ্যায যে নিমন্ত্ৰিতাস্তে ধন্যা ইতি| পুনৰপি মাম্ অৱদৎ, ইমানীশ্ৱৰস্য সত্যানি ৱাক্যানি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 স সুচেলকঃ পৱিত্রলোকানাং পুণ্যানি| ততঃ স মাম্ উক্তৱান্ ৎৱমিদং লিখ মেষশাৱকস্য ৱিৱাহভোজ্যায যে নিমন্ত্রিতাস্তে ধন্যা ইতি| পুনরপি মাম্ অৱদৎ, ইমানীশ্ৱরস্য সত্যানি ৱাক্যানি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 သ သုစေလကး ပဝိတြလောကာနာံ ပုဏျာနိ၊ တတး သ မာမ် ဥက္တဝါန် တွမိဒံ လိခ မေၐၑာဝကသျ ဝိဝါဟဘောဇျာယ ယေ နိမန္တြိတာသ္တေ ဓနျာ ဣတိ၊ ပုနရပိ မာမ် အဝဒတ်, ဣမာနီၑွရသျ သတျာနိ ဝါကျာနိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 sa sucElakaH pavitralOkAnAM puNyAni| tataH sa mAm uktavAn tvamidaM likha mESazAvakasya vivAhabhOjyAya yE nimantritAstE dhanyA iti| punarapi mAm avadat, imAnIzvarasya satyAni vAkyAni|

Ver Capítulo Copiar




प्रकाशितवाक्य 19:9
27 Referencias Cruzadas  

yu.smaan vadaami, yaavatkaalam ii"svararaajye bhojana.m na kari.sye taavatkaalam ida.m na bhok.sye|


paapina.h paritraatu.m khrii.s.to yii"su rjagati samavatiir.no.abhavat, e.saa kathaa vi"svaasaniiyaa sarvvai graha.niiyaa ca|


vaakyametad vi"svasaniiya.m sarvvai rgraha.niiya nca vaya nca tadarthameva "sraamyaamo nindaa.m bhu.mjmahe ca|


aparam e.saa bhaaratii satyaa yadi vaya.m tena saarddha.m mriyaamahe tarhi tena saarddha.m jiivivyaama.h, yadi ca kle"sa.m sahaamahe tarhi tena saarddha.m raajatvamapi kari.syaamahe|


vaakyametad vi"svasaniiyam ato hetorii"svare ye vi"svasitavantaste yathaa satkarmmaa.nyanuti.s.theyustathaa taan d.r.dham aaj naapayeti mamaabhimata.m|taanyevottamaani maanavebhya.h phaladaani ca bhavanti|


yat prakaa"sita.m vaakyam ii"svara.h svadaasaanaa.m nika.ta.m "siighramupasthaasyantiinaa.m gha.tanaanaa.m dar"sanaartha.m yii"sukhrii.s.te samarpitavaan tat sa sviiyaduuta.m pre.sya nijasevaka.m yohana.m j naapitavaan|


ato yad bhavati yacceta.h para.m bhavi.syati tvayaa d.r.s.ta.m tat sarvva.m likhyataa.m|


tai.h sapta stanitai rvaakye kathite .aha.m tat lekhitum udyata aasa.m kintu svargaad vaagiya.m mayaa "srutaa sapta stanitai ryad yad ukta.m tat mudrayaa"nkaya maa likha|


apara.m svargaat mayaa saha sambhaa.samaa.na eko ravo mayaa"sraavi tenokta.m tva.m likha, idaaniimaarabhya ye prabhau mriyante te m.rtaa dhanyaa iti; aatmaa bhaa.sate satya.m sva"sramebhyastai rviraama.h praaptavya.h te.saa.m karmmaa.ni ca taan anugacchanti|


tadanantara.m te.saa.m saptaka.msadhaari.naa.m saptaduutaanaam eka aagatya maa.m sambhaa.syaavadat, atraagaccha, medinyaa narapatayo yayaa ve"syayaa saarddha.m vyabhicaarakarmma k.rtavanta.h,


yata ii"svarasya vaakyaani yaavat siddhi.m na gami.syanti taavad ii"svarasya manogata.m saadhayitum ekaa.m mantra.naa.m k.rtvaa tasmai pa"save sve.saa.m raajya.m daatu nca te.saa.m manaa.msii"svare.na pravarttitaani|


iphi.sasthasamite rduuta.m prati tvam ida.m likha; yo dak.si.nakare.na sapta taaraa dhaarayati saptaanaa.m suvar.nadiipav.rk.saa.naa.m madhye gamanaagamane karoti ca tenedam ucyate|


apara.m pargaamasthasamite rduuta.m pratiida.m likha, yastiik.s.na.m dvidhaara.m kha"nga.m dhaarayati sa eva bhaa.sate|


apara.m thuyaatiiraasthasamite rduuta.m pratiida.m likha| yasya locane vahni"sikhaasad.r"se cara.nau ca supittalasa"nkaa"sau sa ii"svaraputro bhaa.sate,


apara.m smur.naasthasamite rduuta.m pratiida.m likha; ya aadiranta"sca yo m.rtavaan punarjiivitavaa.m"sca tenedam ucyate,


apara.m si.mhaasanopavi.s.to jano.avadat pa"syaaha.m sarvvaa.ni nuutaniikaromi| punaravadat likha yata imaani vaakyaani satyaani vi"svaasyaani ca santi|


anantara.m sa maam avadat, vaakyaaniimaani vi"svaasyaani satyaani ca, aciraad yai rbhavitavya.m taani svadaasaan j naapayitu.m pavitrabhavi.syadvaadinaa.m prabhu.h parame"svara.h svaduuta.m pre.sitavaan|


apara.m saarddisthasamite rduuta.m pratiida.m likha, yo jana ii"svarasya saptaatmana.h sapta taaraa"sca dhaarayati sa eva bhaa.sate, tava kriyaa mama gocaraa.h, tva.m jiivadaakhyo .asi tathaapi m.rto .asi tadapi jaanaami|


apara nca laayadikeyaasthasamite rduuta.m pratiida.m likha, ya aamen arthato vi"svaasya.h satyamaya"sca saak.sii, ii"svarasya s.r.s.teraadi"scaasti sa eva bhaa.sate|


pa"syaaha.m dvaari ti.s.than tad aahanmi yadi ka"scit mama rava.m "srutvaa dvaara.m mocayati tarhyaha.m tasya sannidhi.m pravi"sya tena saarddha.m bhok.sye so .api mayaa saarddha.m bhok.syate|


apara nca philaadilphiyaasthasamite rduuta.m pratiida.m likha, ya.h pavitra.h satyamaya"scaasti daayuuda.h ku njikaa.m dhaarayati ca yena mocite .apara.h ko.api na ru.naddhi ruddhe caapara.h ko.api na mocayati sa eva bhaa.sate|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos