Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 19:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 tata.h para.m mahaajanataayaa.h "sabda iva bahutoyaanaa nca "sabda iva g.rrutarastanitaanaa nca "sabda iva "sabdo .aya.m mayaa "sruta.h, bruuta pare"svara.m dhanya.m raajatva.m praaptavaan yata.h| sa parame"svaro .asmaaka.m ya.h sarvva"saktimaan prabhu.h|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

6 ततः परं महाजनतायाः शब्द इव बहुतोयानाञ्च शब्द इव गृरुतरस्तनितानाञ्च शब्द इव शब्दो ऽयं मया श्रुतः, ब्रूत परेश्वरं धन्यं राजत्वं प्राप्तवान् यतः। स परमेश्वरो ऽस्माकं यः सर्व्वशक्तिमान् प्रभुः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 ততঃ পৰং মহাজনতাযাঃ শব্দ ইৱ বহুতোযানাঞ্চ শব্দ ইৱ গৃৰুতৰস্তনিতানাঞ্চ শব্দ ইৱ শব্দো ঽযং মযা শ্ৰুতঃ, ব্ৰূত পৰেশ্ৱৰং ধন্যং ৰাজৎৱং প্ৰাপ্তৱান্ যতঃ| স পৰমেশ্ৱৰো ঽস্মাকং যঃ সৰ্ৱ্ৱশক্তিমান্ প্ৰভুঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 ততঃ পরং মহাজনতাযাঃ শব্দ ইৱ বহুতোযানাঞ্চ শব্দ ইৱ গৃরুতরস্তনিতানাঞ্চ শব্দ ইৱ শব্দো ঽযং মযা শ্রুতঃ, ব্রূত পরেশ্ৱরং ধন্যং রাজৎৱং প্রাপ্তৱান্ যতঃ| স পরমেশ্ৱরো ঽস্মাকং যঃ সর্ৱ্ৱশক্তিমান্ প্রভুঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 တတး ပရံ မဟာဇနတာယား ၑဗ္ဒ ဣဝ ဗဟုတောယာနာဉ္စ ၑဗ္ဒ ဣဝ ဂၖရုတရသ္တနိတာနာဉ္စ ၑဗ္ဒ ဣဝ ၑဗ္ဒော 'ယံ မယာ ၑြုတး, ဗြူတ ပရေၑွရံ ဓနျံ ရာဇတွံ ပြာပ္တဝါန် ယတး၊ သ ပရမေၑွရော 'သ္မာကံ ယး သရွွၑက္တိမာန် ပြဘုး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 tataH paraM mahAjanatAyAH zabda iva bahutOyAnAnjca zabda iva gRrutarastanitAnAnjca zabda iva zabdO 'yaM mayA zrutaH, brUta parEzvaraM dhanyaM rAjatvaM prAptavAn yataH| sa paramEzvarO 'smAkaM yaH sarvvazaktimAn prabhuH|

Ver Capítulo Copiar




प्रकाशितवाक्य 19:6
25 Referencias Cruzadas  

asmaan pariik.saa.m maanaya, kintu paapaatmano rak.sa; raajatva.m gaurava.m paraakrama.h ete sarvve sarvvadaa tava; tathaastu|


cara.nau vahniku.n.detaapitasupittalasad.r"sau rava"sca bahutoyaanaa.m ravatulya.h|


varttamaano bhuuto bhavi.sya.m"sca ya.h sarvva"saktimaan prabhu.h parame"svara.h sa gadati, ahameva ka.h k.sa"scaarthata aadiranta"sca|


tata.h para.m svarge uccai rbhaa.samaa.no ravo .aya.m mayaa"sraavi, traa.na.m "sakti"sca raajatvamadhunaive"svarasya na.h| tathaa tenaabhi.siktasya traatu.h paraakramo .abhavat.m|| yato nipaatito .asmaaka.m bhraat.r.naa.m so .abhiyojaka.h| yene"svarasya na.h saak.saat te .aduu.syanta divaani"sa.m||


anantara.m bahutoyaanaa.m rava iva gurutarastanitasya ca rava iva eko rava.h svargaat mayaa"sraavi| mayaa "sruta.h sa ravo vii.naavaadakaanaa.m vii.naavaadanasya sad.r"sa.h|


tata.h para.m svargasthaanaa.m mahaajanataayaa mahaa"sabdo .aya.m mayaa "sruuta.h, bruuta pare"svara.m dhanyam asmadiiyo ya ii"svara.h| tasyaabhavat paritraa.naa.m prabhaava"sca paraakrama.h|


tata.h para.m caturvvi.m"satipraaciinaa"scatvaara.h praa.nina"sca pra.nipatya si.mhaasanopavi.s.tam ii"svara.m pra.namyaavadan, tathaastu parame"sa"sca sarvvaireva pra"sasyataa.m||


tasyaa antara ekamapi mandira.m mayaa na d.r.s.ta.m sata.h sarvva"saktimaan prabhu.h parame"svaro me.sa"saavaka"sca svaya.m tasya mandira.m|


tasya si.mhaasanasya madhyaat ta.dito ravaa.h stanitaani ca nirgacchanti si.mhaasanasyaantike ca sapta diipaa jvalanti ta ii"svarasya saptaatmaana.h|


anantara.m mayi niriik.samaa.ne me.sa"saavakena taasaa.m saptamudraa.naam ekaa mudraa muktaa tataste.saa.m catur.naam ekasya praa.nina aagatya pa"syetivaacako meghagarjanatulyo ravo mayaa "sruta.h|


pa"scaat sa duuto dhuupaadhaara.m g.rhiitvaa vedyaa vahninaa puurayitvaa p.rthivyaa.m nik.siptavaan tena ravaa meghagarjjanaani vidyuto bhuumikampa"scaabhavan|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos