Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 19:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

4 tata.h para.m caturvvi.m"satipraaciinaa"scatvaara.h praa.nina"sca pra.nipatya si.mhaasanopavi.s.tam ii"svara.m pra.namyaavadan, tathaastu parame"sa"sca sarvvaireva pra"sasyataa.m||

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

4 ततः परं चतुर्व्विंशतिप्राचीनाश्चत्वारः प्राणिनश्च प्रणिपत्य सिंहासनोपविष्टम् ईश्वरं प्रणम्यावदन्, तथास्तु परमेशश्च सर्व्वैरेव प्रशस्यतां॥

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 ততঃ পৰং চতুৰ্ৱ্ৱিংশতিপ্ৰাচীনাশ্চৎৱাৰঃ প্ৰাণিনশ্চ প্ৰণিপত্য সিংহাসনোপৱিষ্টম্ ঈশ্ৱৰং প্ৰণম্যাৱদন্, তথাস্তু পৰমেশশ্চ সৰ্ৱ্ৱৈৰেৱ প্ৰশস্যতাং||

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 ততঃ পরং চতুর্ৱ্ৱিংশতিপ্রাচীনাশ্চৎৱারঃ প্রাণিনশ্চ প্রণিপত্য সিংহাসনোপৱিষ্টম্ ঈশ্ৱরং প্রণম্যাৱদন্, তথাস্তু পরমেশশ্চ সর্ৱ্ৱৈরেৱ প্রশস্যতাং||

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တတး ပရံ စတုရွွိံၑတိပြာစီနာၑ္စတွာရး ပြာဏိနၑ္စ ပြဏိပတျ သိံဟာသနောပဝိၐ္ဋမ် ဤၑွရံ ပြဏမျာဝဒန်, တထာသ္တု ပရမေၑၑ္စ သရွွဲရေဝ ပြၑသျတာံ။

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tataH paraM caturvviMzatiprAcInAzcatvAraH prANinazca praNipatya siMhAsanOpaviSTam IzvaraM praNamyAvadan, tathAstu paramEzazca sarvvairEva prazasyatAM||

Ver Capítulo Copiar




प्रकाशितवाक्य 19:4
20 Referencias Cruzadas  

pa"syata, jagadanta.m yaavat sadaaha.m yu.smaabhi.h saaka.m ti.s.thaami| iti|


asmaan pariik.saa.m maanaya, kintu paapaatmano rak.sa; raajatva.m gaurava.m paraakrama.h ete sarvve sarvvadaa tava; tathaastu|


tva.m yadaatmanaa dhanyavaada.m karo.si tadaa yad vadasi tad yadi "si.syenevopasthitena janena na buddhyate tarhi tava dhanyavaadasyaante tathaastviti tena vakta.m katha.m "sakyate?


apara.m catur.naa.m praa.ninaam ekastebhya.h saptaduutebhya.h saptasuvar.naka.msaan adadaat|


tata.h para.m svargasthaanaa.m mahaajanataayaa mahaa"sabdo .aya.m mayaa "sruuta.h, bruuta pare"svara.m dhanyam asmadiiyo ya ii"svara.h| tasyaabhavat paritraa.naa.m prabhaava"sca paraakrama.h|


punarapi tairidamukta.m yathaa, bruuta pare"svara.m dhanya.m yannitya.m nityameva ca| tasyaa daahasya dhuumo .asau di"samuurddhvamude.syati||


tata.h para.m mahaajanataayaa.h "sabda iva bahutoyaanaa nca "sabda iva g.rrutarastanitaanaa nca "sabda iva "sabdo .aya.m mayaa "sruta.h, bruuta pare"svara.m dhanya.m raajatva.m praaptavaan yata.h| sa parame"svaro .asmaaka.m ya.h sarvva"saktimaan prabhu.h|


apara.m te catvaara.h praa.nina.h kathitavantastathaastu, tata"scaturvi.m"satipraaciinaa api pra.nipatya tam anantakaalajiivina.m praa.naman|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos