प्रकाशितवाक्य 19:21 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script21 ava"si.s.taa"sca tasyaa"svaaruu.dhasya vaktranirgatakha"ngena hataa.h, te.saa.m kravyai"sca pak.si.na.h sarvve t.rpti.m gataa.h| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari21 अवशिष्टाश्च तस्याश्वारूढस्य वक्त्रनिर्गतखङ्गेन हताः, तेषां क्रव्यैश्च पक्षिणः सर्व्वे तृप्तिं गताः। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script21 অৱশিষ্টাশ্চ তস্যাশ্ৱাৰূঢস্য ৱক্ত্ৰনিৰ্গতখঙ্গেন হতাঃ, তেষাং ক্ৰৱ্যৈশ্চ পক্ষিণঃ সৰ্ৱ্ৱে তৃপ্তিং গতাঃ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script21 অৱশিষ্টাশ্চ তস্যাশ্ৱারূঢস্য ৱক্ত্রনির্গতখঙ্গেন হতাঃ, তেষাং ক্রৱ্যৈশ্চ পক্ষিণঃ সর্ৱ্ৱে তৃপ্তিং গতাঃ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script21 အဝၑိၐ္ဋာၑ္စ တသျာၑွာရူဎသျ ဝက္တြနိရ္ဂတခင်္ဂေန ဟတား, တေၐာံ ကြဝျဲၑ္စ ပက္ၐိဏး သရွွေ တၖပ္တိံ ဂတား၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script21 avaziSTAzca tasyAzvArUPhasya vaktranirgatakhaggEna hatAH, tESAM kravyaizca pakSiNaH sarvvE tRptiM gatAH| Ver Capítulo |