Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 19:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

19 tata.h para.m tenaa"svaaruu.dhajanena tadiiyasainyai"sca saarddha.m yuddha.m karttu.m sa pa"su.h p.rthivyaa raajaanaste.saa.m sainyaani ca samaagacchantiiti mayaa d.r.s.ta.m|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

19 ततः परं तेनाश्वारूढजनेन तदीयसैन्यैश्च सार्द्धं युद्धं कर्त्तुं स पशुः पृथिव्या राजानस्तेषां सैन्यानि च समागच्छन्तीति मया दृष्टं।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 ততঃ পৰং তেনাশ্ৱাৰূঢজনেন তদীযসৈন্যৈশ্চ সাৰ্দ্ধং যুদ্ধং কৰ্ত্তুং স পশুঃ পৃথিৱ্যা ৰাজানস্তেষাং সৈন্যানি চ সমাগচ্ছন্তীতি মযা দৃষ্টং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 ততঃ পরং তেনাশ্ৱারূঢজনেন তদীযসৈন্যৈশ্চ সার্দ্ধং যুদ্ধং কর্ত্তুং স পশুঃ পৃথিৱ্যা রাজানস্তেষাং সৈন্যানি চ সমাগচ্ছন্তীতি মযা দৃষ্টং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တတး ပရံ တေနာၑွာရူဎဇနေန တဒီယသဲနျဲၑ္စ သာရ္ဒ္ဓံ ယုဒ္ဓံ ကရ္တ္တုံ သ ပၑုး ပၖထိဝျာ ရာဇာနသ္တေၐာံ သဲနျာနိ စ သမာဂစ္ဆန္တီတိ မယာ ဒၖၐ္ဋံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tataH paraM tEnAzvArUPhajanEna tadIyasainyaizca sArddhaM yuddhaM karttuM sa pazuH pRthivyA rAjAnastESAM sainyAni ca samAgacchantIti mayA dRSTaM|

Ver Capítulo Copiar




प्रकाशितवाक्य 19:19
14 Referencias Cruzadas  

apara.m tayo.h saak.sye samaapte sati rasaatalaad yenotthitavya.m sa pa"sustaabhyaa.m saha yuddhvaa tau je.syati hani.syati ca|


tatpa"scaad t.rtiiyo duuta upasthaayoccairavadat, ya.h ka"scita ta.m "sa"su.m tasya pratimaa nca pra.namati svabhaale svakare vaa kala"nka.m g.rhlaati ca


ta aa"scaryyakarmmakaari.no bhuutaanaam aatmaana.h santi sarvva"saktimata ii"svarasya mahaadine yena yuddhena bhavitavya.m tatk.rte k.rtsrajagato raaj naa.h sa.mgrahiitu.m te.saa.m sannidhi.m nirgacchanti|


pa"syaaha.m cairavad aagacchaami yo jana.h prabuddhasti.s.thati yathaa ca nagna.h san na paryya.tati tasya lajjaa ca yathaa d.r"syaa na bhavati tathaa svavaasaa.msi rak.sati sa dhanya.h|


vyabhicaarastayaa saarddha.m sukhabhoga"sca yai.h k.rta.h, te sarvva eva raajaanastaddaahadhuumadar"sanaat, prarodi.syanti vak.saa.msi caahani.syanti baahubhi.h|


ava"si.s.taa"sca tasyaa"svaaruu.dhasya vaktranirgatakha"ngena hataa.h, te.saa.m kravyai"sca pak.si.na.h sarvve t.rpti.m gataa.h|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos