Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 19:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

16 apara.m tasya paricchada urasi ca raaj naa.m raajaa prabhuunaa.m prabhu"sceti naama nikhitamasti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

16 अपरं तस्य परिच्छद उरसि च राज्ञां राजा प्रभूनां प्रभुश्चेति नाम निखितमस्ति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 অপৰং তস্য পৰিচ্ছদ উৰসি চ ৰাজ্ঞাং ৰাজা প্ৰভূনাং প্ৰভুশ্চেতি নাম নিখিতমস্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 অপরং তস্য পরিচ্ছদ উরসি চ রাজ্ঞাং রাজা প্রভূনাং প্রভুশ্চেতি নাম নিখিতমস্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 အပရံ တသျ ပရိစ္ဆဒ ဥရသိ စ ရာဇ္ဉာံ ရာဇာ ပြဘူနာံ ပြဘုၑ္စေတိ နာမ နိခိတမသ္တိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 aparaM tasya paricchada urasi ca rAjnjAM rAjA prabhUnAM prabhuzcEti nAma nikhitamasti|

Ver Capítulo Copiar




प्रकाशितवाक्य 19:16
13 Referencias Cruzadas  

tadaanii.m raajaa taan prativadi.syati, yu.smaanaha.m satya.m vadaami, mamaite.saa.m bhraat.r.naa.m madhye ka ncanaika.m k.sudratama.m prati yad akuruta, tanmaa.m pratyakuruta|


sa ii"svara.h saccidaananda.h, advitiiyasamraa.t, raaj naa.m raajaa, prabhuunaa.m prabhu.h,


ya"sca yii"sukhrii.s.to vi"svasta.h saak.sii m.rtaanaa.m madhye prathamajaato bhuuma.n.dalastharaajaanaam adhipati"sca bhavati, etebhyo .anugraha.h "saanti"sca yu.smaasu varttataa.m|


te me.sa"saavakena saarddha.m yotsyanti, kintu me.sa"saavakastaan je.syati yata.h sa prabhuunaa.m prabhuu raaj naa.m raajaa caasti tasya sa"ngino .apyaahuutaa abhirucitaa vi"svaasyaa"sca|


yasya "srotra.m vidyate sa samitii.h pratyucyamaanaam aatmana.h kathaa.m "s.r.notu| yo jano jayati tasmaa aha.m guptamaannaa.m bhoktu.m daasyaami "subhraprastaramapi tasmai daasyaami tatra prastare nuutana.m naama likhita.m tacca grahiitaara.m vinaa naanyena kenaapyavagamyate|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos