Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 19:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

15 tasya vaktraad ekastiik.sa.na.h kha"ngo nirgacchati tena kha"ngena sarvvajaatiiyaastenaaghaatitavyaa.h sa ca lauhada.n.dena taan caarayi.syati sarvva"saktimata ii"svarasya praca.n.dakoparasotpaadakadraak.saaku.n.de yadyat ti.s.thati tat sarvva.m sa eva padaabhyaa.m pina.s.ti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

15 तस्य वक्त्राद् एकस्तीक्षणः खङ्गो निर्गच्छति तेन खङ्गेन सर्व्वजातीयास्तेनाघातितव्याः स च लौहदण्डेन तान् चारयिष्यति सर्व्वशक्तिमत ईश्वरस्य प्रचण्डकोपरसोत्पादकद्राक्षाकुण्डे यद्यत् तिष्ठति तत् सर्व्वं स एव पदाभ्यां पिनष्टि।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 তস্য ৱক্ত্ৰাদ্ একস্তীক্ষণঃ খঙ্গো নিৰ্গচ্ছতি তেন খঙ্গেন সৰ্ৱ্ৱজাতীযাস্তেনাঘাতিতৱ্যাঃ স চ লৌহদণ্ডেন তান্ চাৰযিষ্যতি সৰ্ৱ্ৱশক্তিমত ঈশ্ৱৰস্য প্ৰচণ্ডকোপৰসোৎপাদকদ্ৰাক্ষাকুণ্ডে যদ্যৎ তিষ্ঠতি তৎ সৰ্ৱ্ৱং স এৱ পদাভ্যাং পিনষ্টি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 তস্য ৱক্ত্রাদ্ একস্তীক্ষণঃ খঙ্গো নির্গচ্ছতি তেন খঙ্গেন সর্ৱ্ৱজাতীযাস্তেনাঘাতিতৱ্যাঃ স চ লৌহদণ্ডেন তান্ চারযিষ্যতি সর্ৱ্ৱশক্তিমত ঈশ্ৱরস্য প্রচণ্ডকোপরসোৎপাদকদ্রাক্ষাকুণ্ডে যদ্যৎ তিষ্ঠতি তৎ সর্ৱ্ৱং স এৱ পদাভ্যাং পিনষ্টি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တသျ ဝက္တြာဒ် ဧကသ္တီက္ၐဏး ခင်္ဂေါ နိရ္ဂစ္ဆတိ တေန ခင်္ဂေန သရွွဇာတီယာသ္တေနာဃာတိတဝျား သ စ လော်ဟဒဏ္ဍေန တာန် စာရယိၐျတိ သရွွၑက္တိမတ ဤၑွရသျ ပြစဏ္ဍကောပရသောတ္ပာဒကဒြာက္ၐာကုဏ္ဍေ ယဒျတ် တိၐ္ဌတိ တတ် သရွွံ သ ဧဝ ပဒါဘျာံ ပိနၐ္ဋိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tasya vaktrAd EkastIkSaNaH khaggO nirgacchati tEna khaggEna sarvvajAtIyAstEnAghAtitavyAH sa ca lauhadaNPEna tAn cArayiSyati sarvvazaktimata Izvarasya pracaNPakOparasOtpAdakadrAkSAkuNPE yadyat tiSThati tat sarvvaM sa Eva padAbhyAM pinaSTi|

Ver Capítulo Copiar




प्रकाशितवाक्य 19:15
15 Referencias Cruzadas  

tasmin duuriik.rte sa vidharmmyude.syati kintu prabhu ryii"su.h svamukhapavanena ta.m vidhva.msayi.syati nijopasthitestejasaa vinaa"sayi.syati ca|


tasya dak.si.nahaste sapta taaraa vidyante vaktraacca tiik.s.no dvidhaara.h kha"ngo nirgacchati mukhama.n.dala nca svatejasaa dediipyamaanasya suuryyasya sad.r"sa.m|


saa tu pu.msantaana.m prasuutaa sa eva lauhamayaraajada.n.dena sarvvajaatii"scaarayi.syati, ki nca tasyaa.h santaana ii"svarasya samiipa.m tadiiyasi.mhaasanasya ca sannidhim uddh.rta.h|


so .apii"svarasya krodhapaatre sthitam ami"srita.m madat arthata ii"svarasya krodhamada.m paasyati pavitraduutaanaa.m me.sa"saavakasya ca saak.saad vahnigandhakayo ryaatanaa.m lapsyate ca|


ava"si.s.taa"sca tasyaa"svaaruu.dhasya vaktranirgatakha"ngena hataa.h, te.saa.m kravyai"sca pak.si.na.h sarvve t.rpti.m gataa.h|


apara.m pargaamasthasamite rduuta.m pratiida.m likha, yastiik.s.na.m dvidhaara.m kha"nga.m dhaarayati sa eva bhaa.sate|


ato hetostva.m mana.h parivarttaya na cedaha.m tvarayaa tava samiipamupasthaaya madvaktasthakha"ngena tai.h saha yotsyaami|


pit.rto mayaa yadvat kart.rtva.m labdha.m tadvat so .api lauhada.n.dena taan caarayi.syati tena m.rdbhaajanaaniiva te cuur.naa bhavi.syanti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos