प्रकाशितवाक्य 19:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script15 tasya vaktraad ekastiik.sa.na.h kha"ngo nirgacchati tena kha"ngena sarvvajaatiiyaastenaaghaatitavyaa.h sa ca lauhada.n.dena taan caarayi.syati sarvva"saktimata ii"svarasya praca.n.dakoparasotpaadakadraak.saaku.n.de yadyat ti.s.thati tat sarvva.m sa eva padaabhyaa.m pina.s.ti| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari15 तस्य वक्त्राद् एकस्तीक्षणः खङ्गो निर्गच्छति तेन खङ्गेन सर्व्वजातीयास्तेनाघातितव्याः स च लौहदण्डेन तान् चारयिष्यति सर्व्वशक्तिमत ईश्वरस्य प्रचण्डकोपरसोत्पादकद्राक्षाकुण्डे यद्यत् तिष्ठति तत् सर्व्वं स एव पदाभ्यां पिनष्टि। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script15 তস্য ৱক্ত্ৰাদ্ একস্তীক্ষণঃ খঙ্গো নিৰ্গচ্ছতি তেন খঙ্গেন সৰ্ৱ্ৱজাতীযাস্তেনাঘাতিতৱ্যাঃ স চ লৌহদণ্ডেন তান্ চাৰযিষ্যতি সৰ্ৱ্ৱশক্তিমত ঈশ্ৱৰস্য প্ৰচণ্ডকোপৰসোৎপাদকদ্ৰাক্ষাকুণ্ডে যদ্যৎ তিষ্ঠতি তৎ সৰ্ৱ্ৱং স এৱ পদাভ্যাং পিনষ্টি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script15 তস্য ৱক্ত্রাদ্ একস্তীক্ষণঃ খঙ্গো নির্গচ্ছতি তেন খঙ্গেন সর্ৱ্ৱজাতীযাস্তেনাঘাতিতৱ্যাঃ স চ লৌহদণ্ডেন তান্ চারযিষ্যতি সর্ৱ্ৱশক্তিমত ঈশ্ৱরস্য প্রচণ্ডকোপরসোৎপাদকদ্রাক্ষাকুণ্ডে যদ্যৎ তিষ্ঠতি তৎ সর্ৱ্ৱং স এৱ পদাভ্যাং পিনষ্টি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script15 တသျ ဝက္တြာဒ် ဧကသ္တီက္ၐဏး ခင်္ဂေါ နိရ္ဂစ္ဆတိ တေန ခင်္ဂေန သရွွဇာတီယာသ္တေနာဃာတိတဝျား သ စ လော်ဟဒဏ္ဍေန တာန် စာရယိၐျတိ သရွွၑက္တိမတ ဤၑွရသျ ပြစဏ္ဍကောပရသောတ္ပာဒကဒြာက္ၐာကုဏ္ဍေ ယဒျတ် တိၐ္ဌတိ တတ် သရွွံ သ ဧဝ ပဒါဘျာံ ပိနၐ္ဋိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script15 tasya vaktrAd EkastIkSaNaH khaggO nirgacchati tEna khaggEna sarvvajAtIyAstEnAghAtitavyAH sa ca lauhadaNPEna tAn cArayiSyati sarvvazaktimata Izvarasya pracaNPakOparasOtpAdakadrAkSAkuNPE yadyat tiSThati tat sarvvaM sa Eva padAbhyAM pinaSTi| Ver Capítulo |