प्रकाशितवाक्य 19:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script14 apara.m svargasthasainyaani "svetaa"svaaruu.dhaani parihitanirmmala"svetasuuk.smavastraa.ni ca bhuutvaa tamanugacchanti| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari14 अपरं स्वर्गस्थसैन्यानि श्वेताश्वारूढानि परिहितनिर्म्मलश्वेतसूक्ष्मवस्त्राणि च भूत्वा तमनुगच्छन्ति। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script14 অপৰং স্ৱৰ্গস্থসৈন্যানি শ্ৱেতাশ্ৱাৰূঢানি পৰিহিতনিৰ্ম্মলশ্ৱেতসূক্ষ্মৱস্ত্ৰাণি চ ভূৎৱা তমনুগচ্ছন্তি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script14 অপরং স্ৱর্গস্থসৈন্যানি শ্ৱেতাশ্ৱারূঢানি পরিহিতনির্ম্মলশ্ৱেতসূক্ষ্মৱস্ত্রাণি চ ভূৎৱা তমনুগচ্ছন্তি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script14 အပရံ သွရ္ဂသ္ထသဲနျာနိ ၑွေတာၑွာရူဎာနိ ပရိဟိတနိရ္မ္မလၑွေတသူက္ၐ္မဝသ္တြာဏိ စ ဘူတွာ တမနုဂစ္ဆန္တိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script14 aparaM svargasthasainyAni zvEtAzvArUPhAni parihitanirmmalazvEtasUkSmavastrANi ca bhUtvA tamanugacchanti| Ver Capítulo |
tata.h para.m sarvvajaatiiyaanaa.m sarvvava.m"siiyaanaa.m sarvvade"siiyaanaa.m sarvvabhaa.saavaadinaa nca mahaalokaara.nya.m mayaa d.r.s.ta.m, taan ga.nayitu.m kenaapi na "sakya.m, te ca "subhraparicchadaparihitaa.h santa.h karai"sca taalav.rntaani vahanta.h si.mhaasanasya me.sa"saavakasya caantike ti.s.thanti,