Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 19:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 tasya netre .agni"sikhaatulye "sirasi ca bahukirii.taani vidyante tatra tasya naama likhitamasti tameva vinaa naapara.h ko .api tannaama jaanaati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

12 तस्य नेत्रे ऽग्निशिखातुल्ये शिरसि च बहुकिरीटानि विद्यन्ते तत्र तस्य नाम लिखितमस्ति तमेव विना नापरः को ऽपि तन्नाम जानाति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 তস্য নেত্ৰে ঽগ্নিশিখাতুল্যে শিৰসি চ বহুকিৰীটানি ৱিদ্যন্তে তত্ৰ তস্য নাম লিখিতমস্তি তমেৱ ৱিনা নাপৰঃ কো ঽপি তন্নাম জানাতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 তস্য নেত্রে ঽগ্নিশিখাতুল্যে শিরসি চ বহুকিরীটানি ৱিদ্যন্তে তত্র তস্য নাম লিখিতমস্তি তমেৱ ৱিনা নাপরঃ কো ঽপি তন্নাম জানাতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တသျ နေတြေ 'ဂ္နိၑိခါတုလျေ ၑိရသိ စ ဗဟုကိရီဋာနိ ဝိဒျန္တေ တတြ တသျ နာမ လိခိတမသ္တိ တမေဝ ဝိနာ နာပရး ကော 'ပိ တန္နာမ ဇာနာတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tasya nEtrE 'gnizikhAtulyE zirasi ca bahukirITAni vidyantE tatra tasya nAma likhitamasti tamEva vinA nAparaH kO 'pi tannAma jAnAti|

Ver Capítulo Copiar




प्रकाशितवाक्य 19:12
25 Referencias Cruzadas  

pitraa mayi sarvvaa.ni samarpitaani, pitara.m vinaa kopi putra.m na jaanaati, yaan prati putre.na pitaa prakaa"syate taan vinaa putraad anya.h kopi pitara.m na jaanaati|


bhavi.syadvaadinokta.m vacanamida.m tadaa saphalamabhuut|


yii"suste.saa.m samiipamaagatya vyaah.rtavaan, svargamedinyo.h sarvvaadhipatitvabhaaro mayyarpita aaste|


pitraa sarvvaa.ni mayi samarpitaani pitara.m vinaa kopi putra.m na jaanaati ki nca putra.m vinaa yasmai janaaya putrasta.m prakaa"sitavaan ta nca vinaa kopi pitara.m na jaanaati|


saampratam asmin jagati mamaavasthite.h "se.sam abhavat aha.m tava samiipa.m gacchaami kintu te jagati sthaasyanti; he pavitra pitaraavayo ryathaikatvamaaste tathaa te.saamapyekatva.m bhavati tadartha.m yaallokaan mahyam adadaastaan svanaamnaa rak.sa|


yaavanti dinaani jagatyasmin tai.h sahaahamaasa.m taavanti dinaani taan tava naamnaaha.m rak.sitavaan; yaallokaan mahyam adadaastaan sarvvaan ahamarak.sa.m, te.saa.m madhye kevala.m vinaa"sapaatra.m haarita.m tena dharmmapustakasya vacana.m pratyak.sa.m bhavati|


adhipatitvapada.m "saasanapada.m paraakramo raajatva ncetinaamaani yaavanti padaaniiha loke paraloke ca vidyante te.saa.m sarvve.saam uurddhve svarge nijadak.si.napaar"sve tam upave"sitavaan,


tathaapi divyaduutaga.nebhyo ya.h ki ncin nyuuniik.rto.abhavat ta.m yii"su.m m.rtyubhogahetostejogauravaruupe.na kirii.tena vibhuu.sita.m pa"syaama.h, yata ii"svarasyaanugrahaat sa sarvve.saa.m k.rte m.rtyum asvadata|


tasya "sira.h ke"sa"sca "svetame.salomaaniiva himavat "sretau locane vahni"sikhaasame


tata.h svarge .aparam eka.m citra.m d.r.s.ta.m mahaanaaga eka upaati.s.that sa lohitavar.nastasya sapta "siraa.msi sapta "s.r"ngaa.ni "sira.hsu ca sapta kirii.taanyaasan|


tata.h paramaha.m saagariiyasikataayaa.m ti.s.than saagaraad udgacchantam eka.m pa"su.m d.r.s.tavaan tasya da"sa "s.r"ngaa.ni sapta "siraa.msi ca da"sa "s.r"nge.su da"sa kirii.taani "sira.hsu ce"svaranindaasuucakaani naamaani vidyante|


apara.m tasya paricchada urasi ca raaj naa.m raajaa prabhuunaa.m prabhu"sceti naama nikhitamasti|


yo jano jayati tamaha.m madiiye"svarasya mandire stambha.m k.rtvaa sthaapayisyaami sa puna rna nirgami.syati| apara nca tasmin madiiye"svarasya naama madiiye"svarasya puryyaa api naama arthato yaa naviinaa yiruu"saanam purii svargaat madiiye"svarasya samiipaad avarok.syati tasyaa naama mamaapi nuutana.m naama lekhi.syaami|


tata.h param eka.h "suklaa"sco d.r.s.ta.h, tadaaruu.dho jano dhanu rdhaarayati tasmai ca kirii.tamekam adaayi tata.h sa prabhavan prabhavi.sya.m"sca nirgatavaan|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos