प्रकाशितवाक्य 18:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script9 vyabhicaarastayaa saarddha.m sukhabhoga"sca yai.h k.rta.h, te sarvva eva raajaanastaddaahadhuumadar"sanaat, prarodi.syanti vak.saa.msi caahani.syanti baahubhi.h| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari9 व्यभिचारस्तया सार्द्धं सुखभोगश्च यैः कृतः, ते सर्व्व एव राजानस्तद्दाहधूमदर्शनात्, प्ररोदिष्यन्ति वक्षांसि चाहनिष्यन्ति बाहुभिः। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script9 ৱ্যভিচাৰস্তযা সাৰ্দ্ধং সুখভোগশ্চ যৈঃ কৃতঃ, তে সৰ্ৱ্ৱ এৱ ৰাজানস্তদ্দাহধূমদৰ্শনাৎ, প্ৰৰোদিষ্যন্তি ৱক্ষাংসি চাহনিষ্যন্তি বাহুভিঃ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script9 ৱ্যভিচারস্তযা সার্দ্ধং সুখভোগশ্চ যৈঃ কৃতঃ, তে সর্ৱ্ৱ এৱ রাজানস্তদ্দাহধূমদর্শনাৎ, প্ররোদিষ্যন্তি ৱক্ষাংসি চাহনিষ্যন্তি বাহুভিঃ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script9 ဝျဘိစာရသ္တယာ သာရ္ဒ္ဓံ သုခဘောဂၑ္စ ယဲး ကၖတး, တေ သရွွ ဧဝ ရာဇာနသ္တဒ္ဒါဟဓူမဒရ္ၑနာတ်, ပြရောဒိၐျန္တိ ဝက္ၐာံသိ စာဟနိၐျန္တိ ဗာဟုဘိး၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script9 vyabhicArastayA sArddhaM sukhabhOgazca yaiH kRtaH, tE sarvva Eva rAjAnastaddAhadhUmadarzanAt, prarOdiSyanti vakSAMsi cAhaniSyanti bAhubhiH| Ver Capítulo |