प्रकाशितवाक्य 18:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script4 tata.h para.m svargaat mayaapara e.sa rava.h "sruta.h, he mama prajaa.h, yuuya.m yat tasyaa.h paapaanaam a.m"sino na bhavata tasyaa da.n.dai"sca da.n.dayuktaa na bhavata tadartha.m tato nirgacchata| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari4 ततः परं स्वर्गात् मयापर एष रवः श्रुतः, हे मम प्रजाः, यूयं यत् तस्याः पापानाम् अंशिनो न भवत तस्या दण्डैश्च दण्डयुक्ता न भवत तदर्थं ततो निर्गच्छत। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script4 ততঃ পৰং স্ৱৰ্গাৎ মযাপৰ এষ ৰৱঃ শ্ৰুতঃ, হে মম প্ৰজাঃ, যূযং যৎ তস্যাঃ পাপানাম্ অংশিনো ন ভৱত তস্যা দণ্ডৈশ্চ দণ্ডযুক্তা ন ভৱত তদৰ্থং ততো নিৰ্গচ্ছত| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script4 ততঃ পরং স্ৱর্গাৎ মযাপর এষ রৱঃ শ্রুতঃ, হে মম প্রজাঃ, যূযং যৎ তস্যাঃ পাপানাম্ অংশিনো ন ভৱত তস্যা দণ্ডৈশ্চ দণ্ডযুক্তা ন ভৱত তদর্থং ততো নির্গচ্ছত| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script4 တတး ပရံ သွရ္ဂာတ် မယာပရ ဧၐ ရဝး ၑြုတး, ဟေ မမ ပြဇား, ယူယံ ယတ် တသျား ပါပါနာမ် အံၑိနော န ဘဝတ တသျာ ဒဏ္ဍဲၑ္စ ဒဏ္ဍယုက္တာ န ဘဝတ တဒရ္ထံ တတော နိရ္ဂစ္ဆတ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script4 tataH paraM svargAt mayApara ESa ravaH zrutaH, hE mama prajAH, yUyaM yat tasyAH pApAnAm aMzinO na bhavata tasyA daNPaizca daNPayuktA na bhavata tadarthaM tatO nirgacchata| Ver Capítulo |