Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 18:23 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

23 diipasyaapi prabhaa tadvat puna rna drak.syate tvayi| na kanyaavarayo.h "sabda.h puna.h sa.m"sro.syate tvayi| yasmaanmukhyaa.h p.rthivyaa ye va.nijaste.abhavan tava| yasmaacca jaataya.h sarvvaa mohitaastava maayayaa|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

23 दीपस्यापि प्रभा तद्वत् पुन र्न द्रक्ष्यते त्वयि। न कन्यावरयोः शब्दः पुनः संश्रोष्यते त्वयि। यस्मान्मुख्याः पृथिव्या ये वणिजस्तेऽभवन् तव। यस्माच्च जातयः सर्व्वा मोहितास्तव मायया।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 দীপস্যাপি প্ৰভা তদ্ৱৎ পুন ৰ্ন দ্ৰক্ষ্যতে ৎৱযি| ন কন্যাৱৰযোঃ শব্দঃ পুনঃ সংশ্ৰোষ্যতে ৎৱযি| যস্মান্মুখ্যাঃ পৃথিৱ্যা যে ৱণিজস্তেঽভৱন্ তৱ| যস্মাচ্চ জাতযঃ সৰ্ৱ্ৱা মোহিতাস্তৱ মাযযা|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 দীপস্যাপি প্রভা তদ্ৱৎ পুন র্ন দ্রক্ষ্যতে ৎৱযি| ন কন্যাৱরযোঃ শব্দঃ পুনঃ সংশ্রোষ্যতে ৎৱযি| যস্মান্মুখ্যাঃ পৃথিৱ্যা যে ৱণিজস্তেঽভৱন্ তৱ| যস্মাচ্চ জাতযঃ সর্ৱ্ৱা মোহিতাস্তৱ মাযযা|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ဒီပသျာပိ ပြဘာ တဒွတ် ပုန ရ္န ဒြက္ၐျတေ တွယိ၊ န ကနျာဝရယေား ၑဗ္ဒး ပုနး သံၑြောၐျတေ တွယိ၊ ယသ္မာန္မုချား ပၖထိဝျာ ယေ ဝဏိဇသ္တေ'ဘဝန် တဝ၊ ယသ္မာစ္စ ဇာတယး သရွွာ မောဟိတာသ္တဝ မာယယာ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 dIpasyApi prabhA tadvat puna rna drakSyatE tvayi| na kanyAvarayOH zabdaH punaH saMzrOSyatE tvayi| yasmAnmukhyAH pRthivyA yE vaNijastE'bhavan tava| yasmAcca jAtayaH sarvvA mOhitAstava mAyayA|

Ver Capítulo Copiar




प्रकाशितवाक्य 18:23
26 Referencias Cruzadas  

sa bahukaalaan maayaavikriyayaa sarvvaan atiiva mohayaa ncakaara, tasmaat te ta.m menire|


apara.m sa mahaanaago .arthato diyaavala.h (apavaadaka.h) "sayataana"sca (vipak.sa.h) iti naamnaa vikhyaato ya.h puraatana.h sarpa.h k.rtsna.m naraloka.m bhraamayati sa p.rthivyaa.m nipaatitastena saarddha.m tasya duutaa api tatra nipaatitaa.h|


yasyaa vyabhicaaramadena ca p.rthiviinivaasino mattaa abhavan tasyaa bahutoye.suupavi.s.taayaa mahaave"syaayaa da.n.dam aha.m tvaa.m dar"sayaami|


tasyaa bhaale niguu.dhavaakyamida.m p.rthiviisthave"syaanaa.m gh.r.nyakriyaa.naa nca maataa mahaabaabiliti naama likhitam aaste|


vallakiivaadinaa.m "sabda.m puna rna "sro.syate tvayi| gaathaakaanaa nca "sabdo vaa va.m"siituuryyaadivaadinaa.m| "silpakarmmakara.h ko .api puna rna drak.syate tvayi| pe.sa.niiprastaradhvaana.h puna rna "sro.syate tvayi|


yata.h sarvvajaatiiyaastasyaa vyabhicaarajaataa.m kopamadiraa.m piitavanta.h p.rthivyaa raajaana"sca tayaa saha vyabhicaara.m k.rtavanta.h p.rthivyaa va.nija"sca tasyaa.h sukhabhogabaahulyaad dhanaa.dhyataa.m gatavanta.h|


vyabhicaarastayaa saarddha.m sukhabhoga"sca yai.h k.rta.h, te sarvva eva raajaanastaddaahadhuumadar"sanaat, prarodi.syanti vak.saa.msi caahani.syanti baahubhi.h|


kintu bhiitaanaam avi"svaasinaa.m gh.r.nyaanaa.m narahant.r.naa.m ve"syaagaaminaa.m mohakaanaa.m devapuujakaanaa.m sarvve.saam an.rtavaadinaa ncaa.m"so vahnigandhakajvalitahrade bhavi.syati, e.sa eva dvitiiyo m.rtyu.h|


kukkurai rmaayaavibhi.h pu"ngaamibhi rnarahant.rृbhi rdevaarccakai.h sarvvairan.rte priiyamaa.nairan.rtaacaaribhi"sca bahi.h sthaatavya.m|


tadaanii.m raatri.h puna rna bhavi.syati yata.h prabhu.h parame"svarastaan diipayi.syati te caanantakaala.m yaavad raajatva.m kari.syante|


p.rthiviisthaa bhuupaalaa mahaallokaa.h sahastrapatayo dhanina.h paraakrami.na"sca lokaa daasaa muktaa"sca sarvve .api guhaasu giristha"saile.su ca svaan praacchaadayan|


svabadhakuhakavyabhicaaracauryyobhyo .api manaa.msi na paraavarttitavanta.h|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos