प्रकाशितवाक्य 18:20 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script20 he svargavaasina.h sarvve pavitraa.h preritaa"sca he| he bhaavivaadino yuuya.m k.rte tasyaa.h prahar.sata| yu.smaaka.m yat tayaa saarddha.m yo vivaada.h puraabhavat| da.n.da.m samucita.m tasya tasyai vyataradii"svara.h|| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari20 हे स्वर्गवासिनः सर्व्वे पवित्राः प्रेरिताश्च हे। हे भाविवादिनो यूयं कृते तस्याः प्रहर्षत। युष्माकं यत् तया सार्द्धं यो विवादः पुराभवत्। दण्डं समुचितं तस्य तस्यै व्यतरदीश्वरः॥ Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script20 হে স্ৱৰ্গৱাসিনঃ সৰ্ৱ্ৱে পৱিত্ৰাঃ প্ৰেৰিতাশ্চ হে| হে ভাৱিৱাদিনো যূযং কৃতে তস্যাঃ প্ৰহৰ্ষত| যুষ্মাকং যৎ তযা সাৰ্দ্ধং যো ৱিৱাদঃ পুৰাভৱৎ| দণ্ডং সমুচিতং তস্য তস্যৈ ৱ্যতৰদীশ্ৱৰঃ|| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script20 হে স্ৱর্গৱাসিনঃ সর্ৱ্ৱে পৱিত্রাঃ প্রেরিতাশ্চ হে| হে ভাৱিৱাদিনো যূযং কৃতে তস্যাঃ প্রহর্ষত| যুষ্মাকং যৎ তযা সার্দ্ধং যো ৱিৱাদঃ পুরাভৱৎ| দণ্ডং সমুচিতং তস্য তস্যৈ ৱ্যতরদীশ্ৱরঃ|| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script20 ဟေ သွရ္ဂဝါသိနး သရွွေ ပဝိတြား ပြေရိတာၑ္စ ဟေ၊ ဟေ ဘာဝိဝါဒိနော ယူယံ ကၖတေ တသျား ပြဟရ္ၐတ၊ ယုၐ္မာကံ ယတ် တယာ သာရ္ဒ္ဓံ ယော ဝိဝါဒး ပုရာဘဝတ်၊ ဒဏ္ဍံ သမုစိတံ တသျ တသျဲ ဝျတရဒီၑွရး။ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script20 hE svargavAsinaH sarvvE pavitrAH prEritAzca hE| hE bhAvivAdinO yUyaM kRtE tasyAH praharSata| yuSmAkaM yat tayA sArddhaM yO vivAdaH purAbhavat| daNPaM samucitaM tasya tasyai vyataradIzvaraH|| Ver Capítulo |