प्रकाशितवाक्य 18:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script14 tava mano.abhilaa.sasya phalaanaa.m samayo gata.h, tvatto duuriik.rta.m yadyat "sobhana.m bhuu.sa.na.m tava, kadaacana tadudde"so na puna rlapsyate tvayaa| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari14 तव मनोऽभिलाषस्य फलानां समयो गतः, त्वत्तो दूरीकृतं यद्यत् शोभनं भूषणं तव, कदाचन तदुद्देशो न पुन र्लप्स्यते त्वया। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script14 তৱ মনোঽভিলাষস্য ফলানাং সমযো গতঃ, ৎৱত্তো দূৰীকৃতং যদ্যৎ শোভনং ভূষণং তৱ, কদাচন তদুদ্দেশো ন পুন ৰ্লপ্স্যতে ৎৱযা| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script14 তৱ মনোঽভিলাষস্য ফলানাং সমযো গতঃ, ৎৱত্তো দূরীকৃতং যদ্যৎ শোভনং ভূষণং তৱ, কদাচন তদুদ্দেশো ন পুন র্লপ্স্যতে ৎৱযা| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script14 တဝ မနော'ဘိလာၐသျ ဖလာနာံ သမယော ဂတး, တွတ္တော ဒူရီကၖတံ ယဒျတ် ၑောဘနံ ဘူၐဏံ တဝ, ကဒါစန တဒုဒ္ဒေၑော န ပုန ရ္လပ္သျတေ တွယာ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script14 tava manO'bhilASasya phalAnAM samayO gataH, tvattO dUrIkRtaM yadyat zObhanaM bhUSaNaM tava, kadAcana taduddEzO na puna rlapsyatE tvayA| Ver Capítulo |