प्रकाशितवाक्य 18:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script12 phalata.h suvar.naraupyama.nimuktaa.h suuk.smavastraa.ni k.r.s.nalohitavaasaa.msi pa.t.tavastraa.ni sinduuravar.navaasaa.msi candanaadikaa.s.thaani gajadantena mahaarghakaa.s.thena pittalalauhaabhyaa.m marmmaraprastare.na vaa nirmmitaani sarvvavidhapaatraa.ni Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari12 फलतः सुवर्णरौप्यमणिमुक्ताः सूक्ष्मवस्त्राणि कृष्णलोहितवासांसि पट्टवस्त्राणि सिन्दूरवर्णवासांसि चन्दनादिकाष्ठानि गजदन्तेन महार्घकाष्ठेन पित्तललौहाभ्यां मर्म्मरप्रस्तरेण वा निर्म्मितानि सर्व्वविधपात्राणि Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script12 ফলতঃ সুৱৰ্ণৰৌপ্যমণিমুক্তাঃ সূক্ষ্মৱস্ত্ৰাণি কৃষ্ণলোহিতৱাসাংসি পট্টৱস্ত্ৰাণি সিন্দূৰৱৰ্ণৱাসাংসি চন্দনাদিকাষ্ঠানি গজদন্তেন মহাৰ্ঘকাষ্ঠেন পিত্তললৌহাভ্যাং মৰ্ম্মৰপ্ৰস্তৰেণ ৱা নিৰ্ম্মিতানি সৰ্ৱ্ৱৱিধপাত্ৰাণি Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script12 ফলতঃ সুৱর্ণরৌপ্যমণিমুক্তাঃ সূক্ষ্মৱস্ত্রাণি কৃষ্ণলোহিতৱাসাংসি পট্টৱস্ত্রাণি সিন্দূরৱর্ণৱাসাংসি চন্দনাদিকাষ্ঠানি গজদন্তেন মহার্ঘকাষ্ঠেন পিত্তললৌহাভ্যাং মর্ম্মরপ্রস্তরেণ ৱা নির্ম্মিতানি সর্ৱ্ৱৱিধপাত্রাণি Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script12 ဖလတး သုဝရ္ဏရော်ပျမဏိမုက္တား သူက္ၐ္မဝသ္တြာဏိ ကၖၐ္ဏလောဟိတဝါသာံသိ ပဋ္ဋဝသ္တြာဏိ သိန္ဒူရဝရ္ဏဝါသာံသိ စန္ဒနာဒိကာၐ္ဌာနိ ဂဇဒန္တေန မဟာရ္ဃကာၐ္ဌေန ပိတ္တလလော်ဟာဘျာံ မရ္မ္မရပြသ္တရေဏ ဝါ နိရ္မ္မိတာနိ သရွွဝိဓပါတြာဏိ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script12 phalataH suvarNaraupyamaNimuktAH sUkSmavastrANi kRSNalOhitavAsAMsi paTTavastrANi sindUravarNavAsAMsi candanAdikASThAni gajadantEna mahArghakASThEna pittalalauhAbhyAM marmmaraprastarENa vA nirmmitAni sarvvavidhapAtrANi Ver Capítulo |