Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 17:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 tato .aham aatmanaavi.s.tastena duutena praantara.m niitastatra nindaanaamabhi.h paripuur.na.m sapta"sirobhi rda"sa"s.r"ngai"sca vi"si.s.ta.m sinduuravar.na.m pa"sumupavi.s.taa yo.sidekaa mayaa d.r.s.taa|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

3 ततो ऽहम् आत्मनाविष्टस्तेन दूतेन प्रान्तरं नीतस्तत्र निन्दानामभिः परिपूर्णं सप्तशिरोभि र्दशशृङ्गैश्च विशिष्टं सिन्दूरवर्णं पशुमुपविष्टा योषिदेका मया दृष्टा।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 ততো ঽহম্ আত্মনাৱিষ্টস্তেন দূতেন প্ৰান্তৰং নীতস্তত্ৰ নিন্দানামভিঃ পৰিপূৰ্ণং সপ্তশিৰোভি ৰ্দশশৃঙ্গৈশ্চ ৱিশিষ্টং সিন্দূৰৱৰ্ণং পশুমুপৱিষ্টা যোষিদেকা মযা দৃষ্টা|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 ততো ঽহম্ আত্মনাৱিষ্টস্তেন দূতেন প্রান্তরং নীতস্তত্র নিন্দানামভিঃ পরিপূর্ণং সপ্তশিরোভি র্দশশৃঙ্গৈশ্চ ৱিশিষ্টং সিন্দূরৱর্ণং পশুমুপৱিষ্টা যোষিদেকা মযা দৃষ্টা|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တတော 'ဟမ် အာတ္မနာဝိၐ္ဋသ္တေန ဒူတေန ပြာန္တရံ နီတသ္တတြ နိန္ဒာနာမဘိး ပရိပူရ္ဏံ သပ္တၑိရောဘိ ရ္ဒၑၑၖင်္ဂဲၑ္စ ဝိၑိၐ္ဋံ သိန္ဒူရဝရ္ဏံ ပၑုမုပဝိၐ္ဋာ ယောၐိဒေကာ မယာ ဒၖၐ္ဋာ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tatO 'ham AtmanAviSTastEna dUtEna prAntaraM nItastatra nindAnAmabhiH paripUrNaM saptazirObhi rdazazRggaizca viziSTaM sindUravarNaM pazumupaviSTA yOSidEkA mayA dRSTA|

Ver Capítulo Copiar




प्रकाशितवाक्य 17:3
26 Referencias Cruzadas  

tataste tasya vasana.m mocayitvaa k.r.s.nalohitavar.navasana.m paridhaapayaamaasu.h


tatpa"scaat jalamadhyaad utthitayo.h sato.h parame"svarasyaatmaa philipa.m h.rtvaa niitavaan, tasmaat kliiba.h punasta.m na d.r.s.tavaan tathaapi h.r.s.tacitta.h san svamaarge.na gatavaan|


ya"sca jano vipak.sataa.m kurvvan sarvvasmaad devaat puujaniiyavastu"sconna.msyate svam ii"svaramiva dar"sayan ii"svaravad ii"svarasya mandira upavek.syati ca tena vinaa"sapaatre.na paapapuru.se.nodetavya.m|


tatra prabho rdine aatmanaavi.s.to .aha.m svapa"scaat tuuriidhvanivat mahaaravam a"srau.sa.m,


tata.h saa yo.sit yat svakiiya.m praantarasthaa"srama.m pratyutpatitu.m "saknuyaat tadartha.m mahaakurarasya pak.sadvaya.m tasvai datta.m, saa tu tatra naagato duure kaalaika.m kaaladvaya.m kaalaarddha nca yaavat paalyate|


tata.h svarge .aparam eka.m citra.m d.r.s.ta.m mahaanaaga eka upaati.s.that sa lohitavar.nastasya sapta "siraa.msi sapta "s.r"ngaa.ni "sira.hsu ca sapta kirii.taanyaasan|


saa ca yo.sit praantara.m palaayitaa yatastatre"svare.na nirmmita aa"srame .sa.s.thyadhika"satadvayaadhikasahasradinaani tasyaa.h paalanena bhavitavya.m|


apara.m tvayaa d.r.s.taa yo.sit saa mahaanagarii yaa p.rthivyaa raaj naam upari raajatva.m kurute|


saa naarii k.r.s.nalohitavar.na.m sinduuravar.na nca paricchada.m dhaarayati svar.nama.nimuktaabhi"sca vibhuu.sitaasti tasyaa.h kare gh.r.naarhadravyai.h svavyabhicaarajaatamalai"sca paripuur.na eka.h suvar.namaya.h ka.mso vidyate|


phalata.h suvar.naraupyama.nimuktaa.h suuk.smavastraa.ni k.r.s.nalohitavaasaa.msi pa.t.tavastraa.ni sinduuravar.navaasaa.msi candanaadikaa.s.thaani gajadantena mahaarghakaa.s.thena pittalalauhaabhyaa.m marmmaraprastare.na vaa nirmmitaani sarvvavidhapaatraa.ni


haa haa mahaapuri, tva.m suuk.smavastrai.h k.r.s.nalohitavastrai.h sinduuravar.navaasobhi"scaacchaaditaa svar.nama.nimuktaabhirala"nk.rtaa caasii.h,


tata.h sa aatmaavi.s.ta.m maam atyucca.m mahaaparvvatame.mka niitve"svarasya sannidhita.h svargaad avarohantii.m yiruu"saalamaakhyaa.m pavitraa.m nagarii.m dar"sitavaan|


tenaaha.m tatk.sa.naad aatmaavi.s.to bhuutvaa .apa"sya.m svarge si.mhaasanameka.m sthaapita.m tatra si.mhaasane eko jana upavi.s.to .asti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos