Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 17:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 yata ii"svarasya vaakyaani yaavat siddhi.m na gami.syanti taavad ii"svarasya manogata.m saadhayitum ekaa.m mantra.naa.m k.rtvaa tasmai pa"save sve.saa.m raajya.m daatu nca te.saa.m manaa.msii"svare.na pravarttitaani|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

17 यत ईश्वरस्य वाक्यानि यावत् सिद्धिं न गमिष्यन्ति तावद् ईश्वरस्य मनोगतं साधयितुम् एकां मन्त्रणां कृत्वा तस्मै पशवे स्वेषां राज्यं दातुञ्च तेषां मनांसीश्वरेण प्रवर्त्तितानि।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 যত ঈশ্ৱৰস্য ৱাক্যানি যাৱৎ সিদ্ধিং ন গমিষ্যন্তি তাৱদ্ ঈশ্ৱৰস্য মনোগতং সাধযিতুম্ একাং মন্ত্ৰণাং কৃৎৱা তস্মৈ পশৱে স্ৱেষাং ৰাজ্যং দাতুঞ্চ তেষাং মনাংসীশ্ৱৰেণ প্ৰৱৰ্ত্তিতানি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 যত ঈশ্ৱরস্য ৱাক্যানি যাৱৎ সিদ্ধিং ন গমিষ্যন্তি তাৱদ্ ঈশ্ৱরস্য মনোগতং সাধযিতুম্ একাং মন্ত্রণাং কৃৎৱা তস্মৈ পশৱে স্ৱেষাং রাজ্যং দাতুঞ্চ তেষাং মনাংসীশ্ৱরেণ প্রৱর্ত্তিতানি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ယတ ဤၑွရသျ ဝါကျာနိ ယာဝတ် သိဒ္ဓိံ န ဂမိၐျန္တိ တာဝဒ် ဤၑွရသျ မနောဂတံ သာဓယိတုမ် ဧကာံ မန္တြဏာံ ကၖတွာ တသ္မဲ ပၑဝေ သွေၐာံ ရာဇျံ ဒါတုဉ္စ တေၐာံ မနာံသီၑွရေဏ ပြဝရ္တ္တိတာနိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 yata Izvarasya vAkyAni yAvat siddhiM na gamiSyanti tAvad Izvarasya manOgataM sAdhayitum EkAM mantraNAM kRtvA tasmai pazavE svESAM rAjyaM dAtunjca tESAM manAMsIzvarENa pravarttitAni|

Ver Capítulo Copiar




प्रकाशितवाक्य 17:17
28 Referencias Cruzadas  

yathaa niruupitamaaste tadanusaare.naa manu.syapuुtrasya gati rbhavi.syati kintu yasta.m parakare.su samarpayi.syati tasya santaapo bhavi.syati|


etastin samaye dvaada"sa"si.sye.su ga.nita ii.skariyotiiyaruu.dhimaan yo yihuudaastasyaanta.hkara.na.m "saitaanaa"sritatvaat


yato yu.smaanaha.m vadaami, aparaadhijanai.h saarddha.m ga.nita.h sa bhavi.syati| ida.m yacchaastriiya.m vacana.m likhitamasti tanmayi phali.syati yato mama sambandhiiya.m sarvva.m setsyati|


tasmaad ye.saam udde"se ii"svarasya kathaa kathitaa te yadii"svaraga.naa ucyante dharmmagranthasyaapyanyathaa bhavitu.m na "sakya.m,


sarvve.su yu.smaasu kathaamimaa.m kathayaami iti na, ye mama manoniitaastaanaha.m jaanaami, kintu mama bhak.syaa.ni yo bhu"nkte matpraa.napraatikuulyata.h| utthaapayati paadasya muula.m sa e.sa maanava.h|yadetad dharmmapustakasya vacana.m tadanusaare.naava"sya.m gha.ti.syate|


pitaa tasya haste sarvva.m samarpitavaan svayam ii"svarasya samiipaad aagacchad ii"svarasya samiipa.m yaasyati ca, sarvvaa.nyetaani j naatvaa rajanyaa.m bhojane sampuur.ne sati,


tasmaatte vyaaharan etat ka.h praapsyati? tanna kha.n.dayitvaa tatra gu.tikaapaata.m karavaama| vibhajante.adhariiya.m me vasana.m te paraspara.m| mamottariiyavastraartha.m gu.tikaa.m paatayanti ca| iti yadvaakya.m dharmmapustake likhitamaaste tat senaaga.nenettha.m vyavahara.naat siddhamabhavat|


anantara.m sarvva.m karmmaadhunaa sampannamabhuut yii"suriti j naatvaa dharmmapustakasya vacana.m yathaa siddha.m bhavati tadartham akathayat mama pipaasaa jaataa|


yu.smaaka.m hitaaya tiitasya manasi ya ii"svara imam udyoga.m janitavaan sa dhanyo bhavatu|


kintu tuurii.m vaadi.syata.h saptamaduutasya tuuriivaadanasamaya ii"svarasya guptaa mantra.naa tasya daasaan bhavi.syadvaadina.h prati tena susa.mvaade yathaa prakaa"sitaa tathaiva siddhaa bhavi.syati|


tata.h param aha.m svarge .aparam ekam adbhuta.m mahaacihna.m d.r.s.tavaan arthato yai rda.n.dairii"svarasya kopa.h samaapti.m gami.syati taan da.n.daan dhaarayanta.h sapta duutaa mayaa d.r.s.taa.h|


ta ekamantra.naa bhavi.syanti svakiiya"saktiprabhaavau pa"save daasyanti ca|


sa sucelaka.h pavitralokaanaa.m pu.nyaani| tata.h sa maam uktavaan tvamida.m likha me.sa"saavakasya vivaahabhojyaaya ye nimantritaaste dhanyaa iti| punarapi maam avadat, imaanii"svarasya satyaani vaakyaani|


tataste.saam ekaikasmai "subhra.h paricchado .adaayi vaagiya ncaakathyata yuuyamalpakaalam arthato yu.smaaka.m ye sahaadaasaa bhraataro yuuyamiva ghaani.syante te.saa.m sa.mkhyaa yaavat sampuur.nataa.m na gacchati taavad viramata|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos