Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 17:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

16 tvayaa d.r.s.taani da"sa "s.r"ngaa.ni pa"su"sceme taa.m ve"syaam .rtiiyi.syante diinaa.m nagnaa nca kari.syanti tasyaa maa.msaani bhok.syante vahninaa taa.m daahayi.syanti ca|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

16 त्वया दृष्टानि दश शृङ्गाणि पशुश्चेमे तां वेश्याम् ऋतीयिष्यन्ते दीनां नग्नाञ्च करिष्यन्ति तस्या मांसानि भोक्ष्यन्ते वह्निना तां दाहयिष्यन्ति च।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 ৎৱযা দৃষ্টানি দশ শৃঙ্গাণি পশুশ্চেমে তাং ৱেশ্যাম্ ঋতীযিষ্যন্তে দীনাং নগ্নাঞ্চ কৰিষ্যন্তি তস্যা মাংসানি ভোক্ষ্যন্তে ৱহ্নিনা তাং দাহযিষ্যন্তি চ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 ৎৱযা দৃষ্টানি দশ শৃঙ্গাণি পশুশ্চেমে তাং ৱেশ্যাম্ ঋতীযিষ্যন্তে দীনাং নগ্নাঞ্চ করিষ্যন্তি তস্যা মাংসানি ভোক্ষ্যন্তে ৱহ্নিনা তাং দাহযিষ্যন্তি চ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 တွယာ ဒၖၐ္ဋာနိ ဒၑ ၑၖင်္ဂါဏိ ပၑုၑ္စေမေ တာံ ဝေၑျာမ် ၒတီယိၐျန္တေ ဒီနာံ နဂ္နာဉ္စ ကရိၐျန္တိ တသျာ မာံသာနိ ဘောက္ၐျန္တေ ဝဟ္နိနာ တာံ ဒါဟယိၐျန္တိ စ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 tvayA dRSTAni daza zRggANi pazuzcEmE tAM vEzyAm RtIyiSyantE dInAM nagnAnjca kariSyanti tasyA mAMsAni bhOkSyantE vahninA tAM dAhayiSyanti ca|

Ver Capítulo Copiar




प्रकाशितवाक्य 17:16
17 Referencias Cruzadas  

tata.h svarge .aparam eka.m citra.m d.r.s.ta.m mahaanaaga eka upaati.s.that sa lohitavar.nastasya sapta "siraa.msi sapta "s.r"ngaa.ni "sira.hsu ca sapta kirii.taanyaasan|


tata.h para.m .sa.s.tho duuta.h svaka.mse yadyad avidyata tat sarvva.m pharaataakhyo mahaanade .asraavayat tena suuryyodayadi"sa aagami.syataa.m raaj naa.m maargasugamaartha.m tasya toyaani paryya"su.syan|


te.saa.m pa nca patitaa eka"sca varttamaana.h "se.sa"scaadyaapyanupasthita.h sa yadopasthaasyati tadaapi tenaalpakaala.m sthaatavya.m|


apara.m sva"sira.hsu m.rttikaa.m nik.sipya te rudanta.h "socanta"scoccai.hsvare.neda.m vadanti haa haa yasyaa mahaapuryyaa baahulyadhanakaara.naat, sampatti.h sa ncitaa sarvvai.h saamudrapotanaayakai.h, ekasminneva da.n.de saa sampuur.nocchinnataa.m gataa|


tasmaad divasa ekasmin maariidurbhik.sa"socanai.h, saa samaaplo.syate naarii dhyak.syate vahninaa ca saa; yad vicaaraadhipastasyaa balavaan prabhurii"svara.h,


ii"svarasya mahaabhojye milata, raaj naa.m kravyaa.ni senaapatiinaa.m kravyaa.ni viiraa.naa.m kravyaa.nya"svaanaa.m tadaaruu.dhaanaa nca kravyaa.ni daasamuktaanaa.m k.sudramahataa.m sarvve.saameva kravyaa.ni ca yu.smaabhi rbhak.sitavyaani|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos